SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ १२४-कलमो कुमुमालो तकरो य पाडञ्चरो थेगो ॥७२ १२५-निद्धंधेसा निसंसा निच्छुड्डा निकिवा अकरुणा य । १२६-रुंदा पीणी थूली य मंसला पीवरी थोरी ॥७३ १२७-सरिसो सैमो सरिच्छो संकासो सच्छेहो समाणो य । १२८--कटिणा य ककैसा निट्टुरा खरा खप्पुरी फरसी ॥७४ १२९-उत्तीणा उत्तणुआ थिन्ना थड्ढा य गविआ दरिौ । १३०-लोला लालस-लोलुअ-उल्लेहँड-लंपडा लुद्धा ॥७५ १३१-सन्नं किन्नं सुठिों उव्यायं नीसह किलेंतं च । १३२-आइंग्गं उव्विग्गं उच्चे यं बुन्नं उत्तत्थं ॥७६ १३३-घडिअं विणिम्मेिअं विहि आहिअं विरई कयं जणिों। १३४-घत्थं कलिअं असिंअं विलुपि वंफिअं खईअं ॥७७ १३५-सच्चेविअ-दि?-पुल अ-निअच्छिाई निहालिअ-ऽस्थम्मि । १३६-पव्वोलि आउँबालिअं च सलिलुच्छयं जाण ॥७८ १३७-रोमंचिों आरेईअं ऊसलिअं पुलईअं च कंटईअं । १३८-पामुक विच्छेड्डिअं अवह थि उ िचत्तं ॥७९ १३९-निर्दुइ खिरिअं छिप्पिं च नी संदिरं च पज्झरिअं । १४०-वेअडिअं पज्झैत्तं खचि विच्छरिअयं जडिअं ॥८० १२४ चोर ५ । १२५ क्रूर ५ । १२६ स्थूल-मोटा ६ । १२७ समान ६ । १२८ निष्ठुर ६ । १२९ गर्विष्ठ ६ । १३० लंपट ६ । १३१ थका हुआ ६ । १३२ उद्विग्न ५ । १३३ किया हुआ ७ । १३४ खाया हुआ ६ । १३५ देखा हुआ ५ । १३६ प्लावित-डुबाया हुआ अथवा पानी वगेरे प्रवाही पदार्थ से व्याप्त ३ । १३७ रोमांचयुक्त ५ । १३८ छोड दिया हुआ ५ । १३९ टपका हुआ ५ । १४० जडित ५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001708
Book TitlePaia Lacchinammala
Original Sutra AuthorDhanpal Mahakavi
AuthorBechardas Doshi
PublisherR C H Barad & Co Mumbai
Publication Year1960
Total Pages204
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy