SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ (६३८) वीर्यादिकं । सेव आश्रयः यस्य तत् । द्वेधा - two-fold; devided into two varieties. दूरे - away, at a very long distance. इतरत् - the other, सुलभम् - very easy to attain. सुखेन लभ्यते इति सुलभम् । सेव्य - worthy of being enjoyed, deserving enjoyment, enjoyable. अन्यः अपि - even another person ; even a person other than you. TrafTTAISTATY: - resid. ing in a hermitage situated on the mountain, Ramagiri by name. तव विद्वान् सहचरः - your learned companion. Sambara means to say that the pleasure attained by the soul when he is in the state of liberation, being very difficult to attain, should be given up and the other, derived from the sexual intercourse with the heavenly damsels being very easy to attain even in this state of wordly life, should be enjoyed by the Sage. Stanza. 23 - चञ्चलत्वात् - owing to fickleness [inconstancy]. 8992: - the riches. fagasilacja archi: – resembling a flash of lightning. विद्युबल्लयाः तडिल्लतायाः विलसितं स्फुरणं विद्युदल्लीविलसितम् । विलसितं विलासः । स्फुरणमित्यर्थः । तन्निभास्तत्तुल्याः । अयं निभशब्दस्तुल्यार्थः । स एवोत्तरपदत्वेन रूढः । तेन 'तेन निभः' इत्येवं वाक्ये न प्रयोज्यः। This word is not to be used in a sentence. It is used in a compound as a last member. Read the following extract - वाच्यलिङ्गास्तुल्यार्थाश्चेते, यथा चन्द्रनिभं मुखं, पद्मसङ्काशम् । नियतं भाति निभम् । समं काशते सङ्काशः । आदिशब्दाचन्द्रप्रतिमः, पितृरूपः, आयासभूतः इत्यादि । चन्द्रेण निभः इत्यादौ न भवति समास एवोत्तरपदत्वस्य रूढः।'-क्षीरस्वामी. 'वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् । साधारणः समानश्च स्युरुत्तरपदे त्वमी ॥ निभसंकाशनीकाशप्रतीकाशोपमादयः' इत्यमरः । लब्धाभोगाः - which are experienced. लब्धः प्राप्तः आभोगः अनुभवः येषां ते लब्धाभोगाः । आभोगः - (1) enjoyment; (2) completion or fulness. 'आभोगो परिपूर्णता' इत्यमरः । 'आभोगो वारुणच्छत्रे यत्नपूर्णत्वयोरपि' इति विश्वलोचने । This compound may also be dissolved asलब्धः प्राप्तः आभोगः परिपूर्णता यैस्ते । भोगाः - worldly enjoyments. भोगाः निर्वेशाः निर्वेशविषयाः वा । 'पुंसि भोगः सुखेऽपि स्यादहेश्च फणकाययोः । निर्वेशे गणिकादीनां भोजने पालने धने' इति विश्वलोचने. तत्क्षणादेव - The Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy