SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ ( ६२७) - चित्ततापिनि' इति शब्दार्णवे । स्तिमितनयनाम् - with ner eyes fixed ; whose eyes are fixed. स्तिमिते स्तब्धतां नीते नयने लोचने यस्याः सा । ताम् । 'स्तिमितं वीतचाञ्चल्येऽप्यार्द्रीभूतेऽपि वाच्यवत्' इति विश्वलोचने । ' स्तिमितो निश्चलार्द्रयोः ' इति मेदिन्याम् । काञ्चित् सुरवधूं - a certain celestial woman • आपूर्णकामां कुरु you should reduce to a state of complete satisfaction. आसमन्तात् [ पूर्णत्वेनेत्यर्थः ] पूर्णः पूर्णता नीतः कामः अभिलाषः यस्याः सा । ताम् । Sambara means to say that the Sage should necessarily be ready for a 'fight, for, when, after His death brought about in the battle, He would attain to heaven, He would be united with the celestial damsel for whose sake He is practising austere penance. Stanza 12 अतिप्रौढमानोद्धुरस्य altogether free from fear on account of boldness flown very high. अतिप्रौढ : अतिशयेन वृध्दि प्राप्तश्वास मानश्वित्तसमुन्नतिश्च अतिप्रौढमानः । तेन उद्धुरः निर्भयः । तस्य । अतिप्रौदः flown very high, exalted very much. मानः - boldness. उड्डर - free from fear, bold. अध्यवसितम् - determination. निकामं योद्धुकामः cherishing a very strong desire to engage (yourself) in a combat. 6 निकामं excessively, very much ' कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ' इत्यमरः । योद्धुकामः - cherishing a desire to fight. The म् of योद्धुम् which is followed by the word 1 is dropped under the rule ' सम्तुमोर्मनःकामे'. अस्युत्खात: - having sword unsheathed . असि: उत्खातः निष्कासितः येन सः । The word असि, meaning a missile, is placed before the word उत्खातः, a past participle, under the rule क्ताच्चास्त्रम् '. ध्यानाभ्यासं शिथिलय slacken (your) constant practice of meditation. शिथिलय [2. per. sing. of the Imp. of शिथिल ] – This is a nominal verb derived from the word by affixing the termination under the rule — मृदो ध्वर्थे णिज्बहुलम् ' वाचंयमत्वम् - taciturnity. वाचं यच्छति निगृह्णातीति वाचंयमः । वाचं निगृह्य यो मौनेनास्ते स वाचंयम इत्यभिधीयते । तस्य भावः वाचंयमत्वम् । मौनित्वमित्यर्थः । प्रोज्झ्य having repudiated स्तनितवचनः uttering words in the form of thundering sounds. स्तनितं गर्जितं वचनं शब्दः यस्य सः । ' स्तनितं गर्जितं मेघनिर्घो Sepeda - Jain Education International - " For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy