SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ ( ६०१ ) occasion. ८ आत्मा ब्रह्ममनोदेहस्वभाव other birth; become calculable even in the regeneration. जन्मनः भवस्य अन्यत्वं भिन्नत्वं जन्मान्यत्वम् । तस्मिन् । विरहृदिवसस्थापितस्य calculated ( determined) on or from the day of separation. विरहृदिवसे विरहदिवसात् वा स्थापितस्य विरहृदिवस्थापितस्य । अवधेः (1) of the end ; ( 2 ) of the period (interving between the beginning and the end of the period of her separation from her lover ). शेषान् मासान् the remaining months. स्मृत्यारूढान् committed to memory. स्मृतौ बुद्धौ आरूढाः कृतसंस्काराः स्मृत्यारूढाः । तान् । ' स्मृतिस्तु धर्मशास्त्रे स्यात् स्मरणे धीच्छयोरपि ' इति विश्वलोचने । मृत्युसन्धीन् - the occasions of deaths. Since the day of her separation from her lover she had undergone various deaths upto this present birth. सन्धिः ' सन्धिः पुंसि सुग्ङ्गायां सङ्घट्टने भगे । सन्धिर्भागेऽवकाशेऽपि वाटस शेपि पुंस्ययम् ॥' इति विश्वलोचने । स्वात्मनः of her body. स्वस्य आत्मा देहः स्वात्मा । तस्य । धृतिबुद्धिषु' इति विश्वलोचने । स्फुटयितुं as if to display. देहलीमुक्तपुष्पैः by means of the flowers placed at or on the threshold. देहस्यां बुनोदुम्बरे मुक्तानि न्यासीकृतानि (निहितानि ) देहलीमुक्तानि । तानि च तानि पुष्पाणि च देहली मुक्तपुष्पाणि । तैः । ' गृहावगृहणी देहली ' इत्यमर: । ' बुनोदुम्बर मिति सम्योऽ थे: ' इति क्षीरस्वामी । गणनया for counting. स्वपने - in a dream. 'स्वप्नः स्वापधादर्शने ' इति विश्वलोचने । हृदयरचितारम्भम् the working of which is portrayed in mind हृदये मनसि रचितः सङ्कल्पविहितः आरम्भः उपक्रमः यस्य सः । तस्मिन् । सम्भोगम् - sexual intercourse. 'रते भोगे च सम्भोगः सम्भोगो जिनशासने ' इति विश्वलोचने । बुद्ध्यध्यासात् - owing to the false impression upon mind. बुद्धे : अध्यासः अतस्मिंस्तद्भावः बुद्ध्यध्यासः । तस्मात् । अमाwith. विस्पष्टभूयं इव clearly i. e. actually विशेषेण स्पष्टं विस्पष्टम् । विस्पष्टभवनं विस्पष्टभूयम् । विशेषेण स्पष्टा क्रिया यथा स्यात्तथा । विस्पष्टभूयं = विस्पष्टत्वम् । This form, being used here as an adverb, means, 'clearly i. c. actually '. The word, derived from the root by affixing the termination क्यप्, is joined to the word विस्पष्ट, a सुबन्त, under the rule 'भूयद्दत्वाऽग्निचित्या '. आस्वादयन्ती enjoying. मूर्च्छासुप्ता - unconcious. मूर्च्छया मोहेन सुप्ता निद्राणा मूर्च्छासुता । सभयम् - through fear. भयेन सहितं यथा स्यात् Jain Education International - - - - - -- For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy