SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ (५९८) apon He, seated Himself should cast His glance in the form of the flasb of lightning, possessing very scanty brillance, into the palatial building to see her. According to him, if the Sage-the cloud, sends forth very brilliant flashes of lightning, there is every possibility of her being intimidated very much. To avoid this contingency, the Sage, he means to say, seated on the pleasure-hill, should cast his glances in the form of very mild flashes of lightning, see the young Kinoara girl pining for Himself, her lover, and then siezing a suitable opportunity, should enter the splendid building wherein that Kinnara girl lives. Stanza. 36, 37, 38, 39, 40, 41- सौम्य - 0 gentle one ! 'बुधे सौम्योऽथ वाच्यवत् । बौद्ध मनोरमेऽनुग्रे पामरे सोमदैवते ' इति विश्वलोचने । बलिव्याकुला - engaged in worshipping. बलिषु पुजोपहारेषु देवताराधनेषु वा व्याकुला व्यापृता बलिव्याकुला । 'बलिश्चामरदण्डेऽपि कर पूजोपहारयोः । सैन्धवेऽपि बलिः स्त्री तु जरसा श्लथचर्मणि || कुक्षिभागाविशेषे च गृहकाष्ठान्तरे द्वयोः' इति विश्वलोचने । त्वत्सम्प्राप्य - for the sake of attaining you. तव सम्प्राप्तिः अधिगमः त्वत्सम्पाप्तिः । तस्यै । भवन्तं प्राप्तुमित्यर्थः । देवताभ्यः - on having attained to the idols of gods. देवता - an idol of god. The terminatian क affixed to a word to imply प्रतिकृति (प्रतिमा - idol) under the rule 'इवे खु प्रतिकृत्योः कः' is dropped under the rule 'देवपथादिभ्यः ' । Read - अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च । इवे प्रतिकृती नाशः कृतो देवपथादिषु' ॥ विहितनियमान् भजन्ती - taking vows prescribed by the codes compiled by sages. विहिताः शास्त्रकारैः विधेयत्वेन प्रतिपादिताः नियमाः प्रतानि विहितनियमाः । तान् । 'नियमो निश्चयो बन्धे यन्त्रणे संविदि व्रते' इति विश्वलोचने । बुद्ध्यारूढं - impressed on ter mind. बुद्धौ मनसि आरूढं कृता- . रोहण । मनसि कृतमित्यर्थः । चिरपरिचितं - familiar since long. चिरात् चिरं वा परिचितं प्राप्तपरिचयम् । सुचिरमभ्यस्तमित्यर्थः । ज्ञातपूर्व - known formerly. त्वद्गतं :- found in you. त्वां गतं त्वद्गतम् | भावगम्यम् - conceived by fancy. भावेन भावस्य वा गम्यं अधिगमनीयं भावगम्यम् । भावः अभिप्रायः । 'भावः . स्वभावचेष्टीभिप्रायसत्त्वात्मजन्मनि' इति विश्वलोचने । भावेन मनसा वा गम्यं भावगम्यम् । भावगम्यम् - knorable through mind. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy