SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ ( ५८६ ) • rule ' इटिड्ढाणञ् - ' बह्वीनां पूरणी बहुतिथिः । ताम् । This description of the most beautiful young lady is also meant for distracting the mind of the great sage. I C Stanzas 22 & 23 - साध्वीं a faithful or chaste woman. # सती पतिव्रता साध्वी पतिवरत्येक पत्न्यपि ' इति धनञ्जयः । चित्ते विधिनियमिताम् - विधिभिः शास्त्रोक्तव्रतादिविधानैः having her mind restrained by vows. नियमिता नियन्त्रिता । ताम् । अन्यपस्ने निराशाम् - having no enthusiasm for a person other than the Sage. अन्य: पौंस्नः अन्यपौंस्नः । तस्मिन् । पुंसः भावः पौरनम् ।. This is an abstract noun derived from the word पुंस् by affixing the termination नष्ट् ( न ) to it under the rule वे वा '. पौंस्नं पुरुषत्वं अस्य अस्तीति पौरन: । The word पौरन is derived from the word: पौंस्नं by affixing the possessive termination अ under the rule 'ओऽनादिभ्यः ' ।. The word पौरन implies also a group of men (male human beings)'. The word means 'male human being'. These two word are_derived under the rule 'स्त्रीपुंसान्नण्ट्स्नण्ट् वतः । पुंसः अपत्यं पुमान् पौंस्नः । अन्यस्मिन् पौंस्ने पुरुषे पुरुषसमूह वा अन्यपस्ने । निर्गता 1 विनष्टा आशा अभिलाषः यस्था सा । ताम् । स्खीनां कन्यावस्था - attained to the age of maidenhood amongst her female friends. त्वदुपगमेने बद्धकामाम् — cherishing a strong desire for your arrival त्वदुपगमने त्वदुगमनविषये इत्यर्थः । बद्धः विरचितः कामः अभिलाषः यया सा । प्रणयविवशाम् reduced to the state of helplessness through passion or owing to passion. प्रणयात् प्रणयेन कामवासनोद्रेकेण विवशा अगतिका प्रणयविवशा | ताम् । परिमितकथाम् - having a curb put upon her speech. परिमिता अत्यर्थ मर्यादीकृता कथा भाषणं यया सा । ताम् । सरस्कदलीगर्भपत्रेोपवीज्यै: - by means of fans in the form of tender internal leaves of the fresh plantaintrees or in the form of fresh internal leaves of the plantain-trees. BLAI प्रत्यग्रा चासौ कदली रम्भा च सरसकुदली । तस्याः गर्भपत्राणि एव उपवज्यानि व्यजनानि । तैः । यद्वा सरसानि कदस्याः गर्भपत्राणि एव उपवीज्यानि । तैः । उपवीज्यते अनेन इति उपवीज्यम् । उपवीज्यं a fan. This word is derived from the root 31 by affixing the termination in the sense of an Jain Education International 1 cut For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy