SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ (५५९) Stanza. 100 - इष्टसर्वधिभाजे - possessing all prosperities desired for. सर्वाश्च ताः ऋद्धयः वैभावानि च सर्वर्द्धयः । इष्टाश्च ताः सर्वर्द्धयश्च इष्टसर्वर्द्धयः । ताः भजते इति इष्टसर्द्धिभाक् । तस्यै । स्पृहयतितराम् - cherishes ardent desire for. आसीनाः - residents. शतमखपुरीम् - the city of Indra. शतमुखस्य इन्द्रस्य पुरी शतमखपुरी । ताम् । अमरावतीमित्यर्थः । विहरणभयात् - through fear of departure (from her ). चिनत्यम् – provoking anxiety. मृत्युञ्जयानाम् - of those who are the conquerors of death. मृत्युं जयति निरुणद्धीति मृत्युञ्जयः । तेषां मृत्युञ्जयानाम् । वित्तेशानां - of the lords of wealth (i. e. Yakshas ). 'वित्ताधिपः कुबेरः स्यात्प्रभौ धनिकयक्षयोः' इति विश्वलोचने.. Stanza. 101- अक्षीणद्धि - prosperity having no decay or free from deterioration. अक्षीणा क्षयविकला चासो ऋद्धिः ऐश्वर्यं च अक्षीणद्धिः। ताम् । पल्लवोलासिताः - shining or looking beautiful owing to the sprouts. पल्लवैः किसलयः उलासिताः तेजस्वितां मीताः पल्लवोल्लासिताः । उन्मत्तभ्रमरमुखराः - noisy owing to the intoxicated or extremely delighted bees. उन्मत्ताः मधुरसपानेन मत्ताः सञ्जातानन्दाः वा उन्मत्ताः भ्रमराः । तैः मुखराः वाचालिताः । नित्यपुष्पाः - overflowering. एकशः - simultaneously. कस्पद्रुमसहचराः - coexisting with wish-fulfilling trees. सह चरन्तीति सहचराः । कल्पद्रुमाणां सहचराः कल्पद्रुमसहचराः। तत्सधर्माणः - possessing properties similar to those of the wish-fn]filling trees. Stanza. 102 - भृगोपगीता: - eulogised by bees. भृङ्गः भ्रमरैः उपगीताः उपश्लोकिताः भृङ्गोपगीताः । सश्रेणीरचितरशनाः - having girdlelike circular figures formed by the rows of swans i.e. having a girdle formed by rows of swans i. e. encircled with rows of swans. Quaf. मरालानां श्रेण्यः पङ्क्तयः हंसश्रेण्यः । ताभिः रचिताः कृताः रशनाः काञ्च्या यासु ताः । रशनाः इव रशनाः । मण्डलाकाररचनाविशेषः इत्यर्थः । नित्यपद्माः - (1) always bearing lotuses; (2) always looking beautiful. fari सतत पद्मानि कमलानि यासा ताः । यद्वा नित्या क्षयविकला पद्मा लक्ष्मीः शोभा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy