SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ (५५८) of hair. कबर्याः केशवेशस्य बन्धः विरचना कबरीबन्धः। 'कबरं लवणेऽम्ले च शाककेशभिदोः स्त्रियाम्' इति विश्वलोचने। गलितः श्लथीभूतश्चासौ कबरीबन्धथ गलितकबरीबन्धः । तस्मात् मुक्तैः गलितैः । कुसुमधनुषः - of the flower-arrowed god; of the god of love. 2109ataala: - imitating the discharged arrows. बाणपातः इव आचरतीति बाणपातायते । शानच् । अधिक्षोणि- on the ground. क्षोण्यामधि अधिक्षणि. This is an Adverbial compound. चरणनिहितैः - deposited by the feet. चरणैः पादैः निहिताः भूमौ स्थापिताः । a: 1 AT: – to be traversed by night; nocturnal. Stan za 97 - Baiqrasiūicalgar - whose mind is centred on all the standards of comparison. सर्वाणि च तानि औपम्यानि उपमानानि च सर्वोपम्यानि । तेषु प्रणिहिता दत्तावधाना धीः शेमुषी यस्य येन वा सः। तेन । कमलनिलया - the lotus-aboded one (i. 8. Laxmi). कमलं निलयं निवासभूमिः यस्याः सा । Stanza-98-चित्तभतु:-of the attractive one (man ar woman). चित्त बिभर्ति हरतीति चित्तभर्ती । तस्य तस्याः बा। परपरताexceeding subservience to others. परता - subservience. परस्मिन् परता परपरता । यद्वा परा महती परता अधीनता परपरता । मानभङ्गः - humiliation. मानस्य अभिमानस्य भङ्गः मानभङ्गः । प्रियजनतया - with the assemblage of the beloved ones or of those who are dear. जनानां समूहः जनता । 'The termination तल् (ती) is affixed to the word जन to imply an 'assemblage,' under the rule 'गजग्रामजनबन्धुसहायात्तल'. प्रिया चासो जनता जनसमूहश्च प्रियजनता । प्रियजनानां समूहः इत्यर्थः। तया । सङ्गमाशानुबन्धात् अन्यः - other than the one of hope for [ their ] union. सङ्गमस्य मीलनस्य आशा आकाङ्क्षा सङ्गमाशा | तस्य अनुबन्धः । तस्मात् । इष्टसंयोगसाध्यात्brought about by the onion yet to be effected with their beloved ones. कुसुमशरजादन्यः - other than the one arising from (owing to) the flower-arrowed one (i. e. the god of love). कुसुमशरात् मदनाख्यशृङ्गारावस्थायाः जायते इति कुसुमशरजः । तस्मात् । - Stanza99-आकरूपान् - desires. प्रणयकलहः - love-quarrel. 'विप्रयोगोपपत्तिः - possibility of separation. विप्रयोगस्य वियोगस्य उपपत्तिः -सम्भवः शक्यता वा विप्रयोगोपपत्तिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy