SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ ( ५५६ ) अपथके on the untrodden path. राजमार्गादन्य प्रस्तुताः excellent. स्मिञ्जनताज्ञाते पथि । कामुकीनाम् कामुकी of the passionate ladies. रिरंसुः । ' वृषस्यन्ती तु कामुकी ' इत्यमरः । The city of Alaka is describod here as abounding in magnificient buildings, having moonstones beset in the uppermost parts. As the moon pours her rays upon the moonstones, those begin to ooze. The water oozing out of the moon-stones, falls down so as to wash off the regions of the pleasure-gardens, adjoining the palatial buildings. The passionate ladies of the city, moving on had paths, take advantage of this water to wash their feet secretly and dispel their fatigue. for the sake of nocturnal रात्रिसम्भोगहेतोः Stanza 93. sexual enjoyment. स्खलितविषमं गच्छन्तीनाम् - going unfairly owing to their frequent stumbles स्खलितेन विक्लवगत्या विषमं अश्लक्ष्णं यथा स्यात्तथा । गत्युत्कम्पात् – owing to the agitation caused by the gait, सौभाग्याङ्कः इव - resembling the signs of the blessed state of wifehood. सौभाग्यस्य सुभगत्वस्य अङ्कभूतानि चिह्नभूतानि सौभाग्याङ्कानि । तैः । ' अङ्को रेखाय चिह्नलक्ष्मणो:' इति, 'सौभाग्यं सुभगत्वे स्याद्योगभेदे पुमानयम् ' इति च विश्वलोचने विलसितैः beautiful. आतताः covered over with. Stanza 94 - कुसुमितलतामण्डपेषु - in bowers of flowery creepers. कुसुमिताः सञ्जातकुसुमाः । तदस्य सञ्जातं तारकादिभ्यः इतः ' इतीतः । कुसुमिताः सञ्जातपुष्पाश्च ताः लताः वस्यश्च वुसुमितलताः । तासां मण्डपाः गृहाणि । तेषु । विततमधुपै: - having bees spread all over. वितताः विशेषण तताः विसृत्वराः मधुपाः भ्रमराः यत्र शय्योपान्ते । तैः । आत्तसम्भोगगन्धैः ww Jain Education International - encolate - - सम्भोscented by the perfumes used at the time of sexual enjoyment. आगस्य गन्धाः गन्धद्रव्याणि सम्भोग गन्धाः । सम्भोगकालप्रयुक्त गन्धद्रव्याणीत्यर्थः । आप्ताः गृहीताः सम्भोगगन्धाः यैः शय्योपान्तैः ते । तेः । नीलोत्तंसः - possessing blue ornaments worn on the crowns of the heads (of the ladies engaged in sexual enjoyment.) नीला: नीलोत्पलकल्पितत्वान्नीलवर्णाः उत्तंसाः शिरोभूषणानि यत्र शय्योपान्ते । तैः । शय्योपान्तैः by the skirts of beds. शय्यायाः शयनीयस्य उपान्ताः शयनीयसमीपप्रदेशाः शय्योपान्ताः । तैः । कर्णविभ्रंशिभिः slipping off the ears. कर्णाभ्यां विभ्रश्यन्तीति कर्णविभ्रंशिनः । तैः । कनककमलैः 1 For Private & Personal Use Only Bulg www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy