SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ (५३८) विश्वलोचने । In keeping with this interpretation, this word should be construed with वैजथार्ध गुहाद्वारकम् । भृगुपतियशोवर्ल्स - the path of the glory of Parasurama. भृगूणां भृगुकुलोत्पन्नानां पतिः श्रेष्ठः इति, भृगुः शिवः पतिः ईश्वरः यस्य सः इति वा भृगुपतिः । जामदग्न्यः इत्यर्थः। 'भृगुः शुक्र प्रपाते च जमदग्नौ प्रपातिनि' इति विश्वलोचने। 'इभ्यः आढ्यः धनी स्वामी त्वीश्वरः पतिरीशिता' इत्यमरः। भृगुपतः जामदग्न्यस्य यशः कीर्तिः भृगुपतियशः। तस्य वम प्रसरणमार्गः । This compound can be explained otherwise also. बिभर्ति असिमषिकृषिसेवाशिल्पवाणिज्यरूपेण षड्विधेन कर्मणा प्रजाः पालयतीति भृगुः । वृषभजिनः इत्यर्थः । भृगुः पतिः स्वामी (ईश्वरः) यस्य सः भृगुपतिः। भरतेश्वर इत्यर्थः । तस्य यशसः वर्त्म भृगुपतियशोवर्म । In keeping with this interpretation, this word should be construed with वैजयधि गुहाद्वारकम् । आविष्कृतम् - prepared by cutting or broke opened or penetrated by breaking. वैजयाधम् - of the Vijayardha mountain. गुहाद्वारकम् - the unknown door carved into the rock of the cave. This door was unknown to all other than king Bharat. The termination is affixed to imply the sense unknown to the word TEICIT under the rule 'कुत्सिताज्ञातापे'. Stanza 70-4691 – abounding in wonders, an abode of many wonders. बहूनि आश्चर्याणि विस्मयावहानि यस्मिन् । हिमवति कृतावलोकनत्वात् - on account of your having determined to go to the Himalayas. कृतमवलोकनं विमर्शः अवधारणं निश्चयो वा येन सः। तस्य भावः कृतावलोकनत्वं । तस्मात् । यद्वा कृतं कर्तुमारब्धं अवलोकनं येन सः कृतावलोकनः। तस्य भावः कृतावलोकनत्वम् । तस्मात् । असङ्गः - (1) who has renounced all the worldly attachments. (2) alone. न विद्यते सङ्गः परिग्रहः अन्यधनसाहचर्य वा यस्य सः । The first interpretation agrees with the monkhood of Parsva, while the second, with the cloud, the transformed state of the body of the sage. lazo21 ARTIH – looking beautiful owing to the horizontal length. तिर्यक् तिरश्चीनश्चासौ आयामः देयं च तिर्यगायामः । तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy