SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ (५३७) Stanza 68 - वेणुषु -the bamboos. मन्द्रतारम् - very deeply and loudly. मन्द्रः गम्भीरः तारः अत्युचः यथा स्यात्तथा। 'कलो मन्द्रस्तु गम्भीरे तारोऽत्युचैस्त्रयस्त्रिषु । नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः ॥' इत्यमरः। तज्जयं - the victory over the three bodies. अतिकलकलम् - in a manner producing a confused sound. कन्दरीषु - in the valleys. Manuscripts of the Moghadata read कन्दरासु, and कन्दरेषु. ‘वा स्त्री तु कन्दरो दामङ्कुशे पुसि कन्दरः' इति विश्वलोचने ।. निहादी-reverberating. पशुपते: - of the protector of living beings. पशूनामज्ञानानां प्राणिनां पतिः पाता पशुपतिः। 'पशुप॑गादौ प्रथमे पशुर्मासारिकात्मनि । अज्ञाने छागमात्रेऽपि' इति विश्वलोचने । पाति पतिः। 'पातेडतिः' (पा० उ० ४९७). सगीतार्थः - a concert. भावी - will become. भविष्यतीत्यर्थः । Stanza 69 -प्रालेयाद्रेः उपतटं - in the regions adjoining to the Himalaya mountain. विशेषान् - the beautiful scenes. 'विशेषोऽवयवे द्रव्ये द्रष्टव्योत्तमवस्तुनि' इति शब्दार्णवे । कुकविकविताकल्पितम् - conjectured in the works of the learned, ignorant of the facts. कवयः विद्वांसः, न काव्य कराः एव । 'कविः शुक्रेऽपि वाल्मो के सूरौ काव्यकरे पुमान्' इति विश्वलोचने। कुत्सितः कविः कुकविः। अल्पज्ञाननिबन्धना वा कुत्सेत्यवसेयं सुधीभिः। नैव सा परमतनिन्दानिबन्धना । अज्ञानदोषाश्रयः कविः कुकविरित्यर्थोत्राभिमतः। कवेः विदुषः कर्म कविता । विद्वद्विरचितो ग्रन्थः इत्यर्थः । कुकवेः कविता कुकविकविता । तस्यां ताभिर्वा कल्पितं कल्पनामात्रेण जल्पितं, न परमार्थसदिति भावः । जिनागमानभिज्ञविद्वज्जनकल्पनाशिल्पिजल्पितमित्यर्थः । इंसद्वारम् - the gate for the swans. हंसानां मानससरः प्रस्थायिनां मरालानां द्वारं गमनमार्गः । This word can he explained otherwise also. हंसस्य निर्लोभनृपतेः भरतेश्वरस्य विजया?त्तरदिग्वर्तिखण्डत्रयविजिगीषोः द्वारं गमनमार्गः। King Bharat, the son of वृषभेश्वर, though desirous of conquering all the six parts ok भारतवर्ष, was void of avarice. The kings, though dethroned after their being conquered by Hid, were enthroned again by him. Though a king, be was not attached to the worldly life at all. 'हंसः सूर्यमरालयोः । कृष्णेनवाते निलोभनृपतौ परमात्मनि । योगिमन्त्रादिभेदे च मत्सरे तुरगान्तरे' इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy