SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ ( ५०३ ) thunder at the time of down-pour of water. तोयस्य जलस्य उत्सर्गः वृष्टिः तोयोत्सर्गः । स्तनितं गर्जितम् । तोयोत्सर्गश्च स्तनितं च तोयोत्सर्गस्तनिते । ताभ्यां मुखरः वाचालः तोयोत्सर्गस्तनितमुखरः । स्तनितशब्दस्यारूपाच्त्वात्पूर्वनिपाते प्राप्तेऽपि परनिपातः पूर्वनिपातशास्त्रानित्यत्वनिबन्धन इत्यवसेयम् । यद्वा तोयोत्सर्गे जलवृष्टिकाले यत् स्तनितं गर्जनध्वनिः तेन मुखरः इति वा विग्रहः । विक्लवाः timid. 6 Stanza 21 – रात्रिसम्भोगधूपैः - owing to the aromatic smoke issuing from incense burnt at the time of nocturnal cohabitation. सम्भोगः रात्रिसम्भोगः। तत्र दग्धेभ्यः चन्दनागुर्वादिसुगन्धिद्रव्यचूर्णेभ्यः विनिर्गतैः धूपैः । धूपधूमैरित्यर्थः । लब्धामोदः enjoying fragrance or joy. लब्धः प्राप्तः आमोदः सौगन्ध्यं मोदो वा येन सः । सुगन्धिमुदि वाऽऽमोद:' इति विश्वलोचने । चिरविलसनात् - owing to her emitting flashes of light again and again for a long time. चिरं दीर्घकालं विलसनं प्रकाशमानत्वं चिरविलसनम् । तस्मात् । खिन्नविद्युत्कलत्रः - whose beloved in the form of lightning is fatigued. विद्युदेव कलत्रं विद्युत्कलत्रं । खिन्नं विद्युत्कलत्रं यस्य सः । गरीयान् - possessing a very expansive (bodily) form. The word is changed to under the rule बहुल गुरुरुवृद्धतृ प्रदीर्घवृन्दारकाणां बंहिगर्वर्वर्षित्र द्राघवृन्दाः '। when the termination ईयस् is affixed to it under the rule गुणाङ्गाद्वेष्ठेयसू'. सुप्तपारावतायां " 1 where pigeons lie asleep. सुप्ताः निद्रावशं गताः पारावताः कलरवाः यस्यां सा । तस्याम् । भवनवलभौ - on the upper part of some mansion-gallery. भवनस्य प्रासादस्य वलभिः आच्छादनं भवनवलभिः । तत्र । • Stanza 22 - क्षणपरिचयः momentary familiarity. क्षणं क्षणमात्रकालं यावत् परिचयः संसर्गः क्षणपरिचयः । स्वर्गवासातिशायी - surpassing the (life-long) residence in the heavens. स्वर्गे वासः निवासः स्वर्गवासः तमतिशेते इति स्वर्गवासातिशायी । आसक्ति - fondness. योगात् - by entering into friendship. योगं सम्बन्धं सङ्गतिं मित्रत्वं वा प्राप्य | Here the Ablative case of the word implies the dropping of a प्यान्त ( स्यबन्त ) form under 'प्यखे कर्माधारे ' शिथिलीकृत्य – slackening or dispelling. This is a fच्च form. अध्वशिष्टं the remaining portion of the journey the rule Jain Education International - - For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy