SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ (५०२) Stanza. 19-आडम्बरं = (1) expansion; (2) amplification. आडम्बर सहर - stop your expansion or amplification. 'आडम्बर करीन्द्राणां गर्जिते तूर्यनिस्वने । समारम्भे प्रपञ्चे च रचनायां च दृश्यते' इति विश्वलोचने। विधुरे - at the time when distressed. कनकनिकषस्निग्धया - shining like a gold-streak on a touch-stone. 1999: – a streak or line of gold made on a touch-stone. Though the word F-14.0 is derived by affixing the termination | to the root नि + कष् in the sense of आधार under the rule 'गोचरसञ्चर-', it may be taken to mean a stroak of gold on a touch-stone' also, as the line of gold is drawn on a touch stone (वात्स्थ्यात्). स्निग्ध = shining, glistening. 'स्निग्धं तु मसृणे सान्द्रे रम्ये क्लीवे च तेजसि' इति शब्दार्णवे। कनकस्य निकषः कषपट्टे विहिता रेखा कनकनिकषः । स इव स्निग्धा प्रकाशमाना कनकनिकषस्निग्धा । तया । This is an उपमितसमास formed under the rule 'सामान्येनोपमानम् '. Mallinatha explains the word निकष as 'कनकस्य निकषः निकष्यते इति व्युत्पत्था निकषः उपलगतरेखा। तस्येव स्निग्धं तेजः यस्यास्तया ।' This explanation in not supported by either Panini or any other grammarian. सौदामिनी - lightining. Stanza 20-क्रीडाहेतोः - for the sake of ridiculing. क्रीडाया: परीहासस्य हेतुः कारणं क्रीडाहेतुः । तस्मात् । क्रीडा- ridicule. 'द्रवकेलीपरी हासाः क्रीडा लीला च नर्भ च' इत्यमरः । नपुरारावहृद्यं = as charmingly as the jingling of anklets of women. वनितानां योषितां नूपुराः मञ्जीराः वनितानपुराः। तेषामारावाः ध्वनयः । शिजितानि इत्यर्थः। ते इव हृद्यं मनोहरं यथा स्यात्तथा। This is an Avyayibhava compound. अन्तर्मणितसुभगं - as charmingly as the internal inarticulate murmuring sound uttered at cohabitation. माणितम् - an inarticulate murmuring sound uttered at cohabitation. अन्तर्मणितं निधुवनक्रियायामुच्चरितोऽनक्षरो ध्वनिविशेषः । तद्वदिव सुभगं मनोहरं यथा स्यात् तथा । This also is an Avyayibhava compound. सम्भृतासारधारः - pouring showers of heavy rain. सम्भृताः निष्पादिताः आसारस्य वेगवद्वर्षस्य धाराः स्रवाः येन सः । 'आसारस्तु प्रसरणे धारावृष्टी सुहृद्बले' इति विश्वलोचने। तोयोत्सर्गस्तनितमुखरः -noisy with Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy