SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ पौराङ्गनानां Stanza 104 (1 ) of the beautiful women of citizens; ( 1 ) of the city-damsels. पुरे भवाः पौराः । नागराः इत्यर्थः । तेषां अङ्गनाः सुन्दरस्त्रियः । तासाम् । यद्वा पुरे भवाः पौर्थः । पौर्यश्च ताः अङ्गनाः पौराङ्गनाः । कर्मधारय समासत्वात्पौरीशद्वस्य पुंवद्भावः । विद्युद्वामस्फुरितचकितैःdazzled by the flashes of lightnings. विद्युत् दाम इव विद्युद्दाम । तस्याः स्फुरितानि स्फूर्जितानि । तैः चकितैः पदीप्तैः प्रकाशेन प्रतिहतैः । लोलापाङ्गैःwith the eyes having their outer corners tremulous ( unsteady). लोलाश्चञ्चलाः सतृष्णा वा अपाङ्गाः नेत्रान्ताः येषां तैः । यद्वा लोलाश्चञ्चलाश्च ते अपाङ्गाः नेत्रान्तदेशाश्च लोलापाङ्गाः । कुसुमधनुषः of the god of love. कुसुमान्येव धनुः यस्य सः । तस्य । दृढपरिचितधनुर्यष्टिमुक्तैः - discharged by means of bows in the form of their intimately familiar eyebrows. दृढं परिचिताः भूरुवः भ्रकुट्यः एव धनुर्यष्टयः । ताभिर्मुक्ताः ताभ्यः मुक्ता वा । तैः । मर्माविद्भिः piercing the vitals of bodies. मर्माणि सन्धिस्थानानि । विध्यतीति विघ् । मर्मणां विघ् मर्माविध् | The ending न् of the word , when it is followed by a form is dropped under the rule 'गमादीनां कौ' and the vowel अ, preceding न् which is dropped, is lengthened under the rule ' नहिवृतिवृषिव्यधिरुचिसहितनौ कौ वाग्गेः । दूरपातैः - having a very wide range, falling far away. दूरे पातः येषां ते । तैः । जैत्रैः - victorious, जेतैव जैत्रः । जेतृशब्दस्य तृन्नन्तत्वात् ' प्रज्ञादिम्य:' इत्यण् । तेन जेतृभिरित्यर्थ: । 1 Jain Education International - - ( ४७७ ) Stanza 105 लुठन्मीनलोलायताक्ष्याः - possessing large rolling. eyes in the form of wallowing fish. लुठन्तः उद्वर्तमानाः मीनाः मत्स्याः लुठन्मीनाः । ते एव लोले चञ्चले आयते दीर्घे अक्षिणी यस्याः सा लुठन्मीनलोलायताक्षी । तस्याः । वीचिक्षेोभस्तनितविहगणश्रोणिकाञ्चीगुणायाः having a string-like girdle in the form of a row of birds chirping louldly on account of the agitation of the waves. वीचीनां क्षोभेण आलोडितेन स्तनिताः कृतस्वनाः विहगाः हंसादिपक्षिणः वीचिक्षोभस्तनितविहगाः । तेषां श्रोणः पङ्क्तिः । सैव काञ्चीगुणः यस्याः सा । तस्याः । काञ्चीगुणः रसना | दर्शितावर्तनाभेः manifesting her navel in the form of eddies. दर्शितः H - For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy