SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ ( ४७६ ) ( or forest streams ) वननदीत्याख्यायाः नद्याः वने प्रवाहिनीनां सरितां वा तीरे कुले जातानाम् । यूथिकाजालका नि the clusters of buds of the jasmine Creepers. यूथिकायाः मगधदेशोद्भवायाः गणिकापराभिधानायाः पुण्यगन्धायाः - जालकानि कुड्मलानि । जालकः कोरके दम्भप्रभेदे ' इति विश्वलोचने । - Stanza 102 – गण्डस्वेदापनयन रुजाक्लान्तकर्णोत्पलानाम् - having their ear-lotuses faded on account of their being afflicted while getting rid of the perspiration on their cheeks. गण्डे कपोलतले स्वेदः तिग्मरुचिप्रखरकर - निकरजनितघर्मबिन्दवः गण्डस्वेदः । तस्यापनयने प्रमार्जने अपनयनेन प्रमार्जनेन वा या दजा उपतापः तथा आक्लान्तानि ईषन्मलानानि कर्णोत्पलानि यासां ताः । तासाम् । पुष्पलावीमुखानाम् -- to the faces of the women plucking flowers. पुष्पाणि लुनन्तीति पुष्पलाब्यः । तासां मुखानि । तेषाम् । क्षणपरिचितः - become familiar for a moment. पुष्पगुरुमाव की covered over with flowery thickets. पुष्पोत्पादकैः लताप्रतानतृणादिसङ्घातैः अवकीर्णा विकीर्णा । ताम् । Stanza 103 कासिकाग्रार्जुनान्तात् - having sugarcane-like grassfileds (or forests of Kasha grass) in the beginning and Arjuna trees at the end, फासिकम् - a grove of Kasa कासानां grass. क्राण्डेक्षूणां समूहः कासिकम् | The termination ठण् ( इक् ) is affixed to the word कास in the sense of ' समूह' under the rule 'हस्तिकवच्यचित्ताच्च ठण्.' कासिक कासिकानि वा अग्रे प्रारम्भे यस्य सः कासिकाग्रः । अर्जुनाः ककुभवृक्षाः अन्ते यस्य स अर्जुनान्तः । कासिकाग्रश्वासावर्जुनान्तश्च कासिकाग्रार्जुनान्तः। तस्मात् । वनपथात् - by the way passing through a forest. बने पन्थाः वनपथः । तस्मात् । the word पथिन् when it stands at the end of & compound, is changed to पथ under the rule 'ऋक्पूरप्पथोऽत्. ' The Ablative case of the word वनपथ is due to the disappearance of the व्यबन्त form आरुह्य under the rule 'प्यखे कर्माधारे' | The word वनपथ is the object of the स्यवन्त form आरुह्य. सौधोत्सङ्गप्रणयविमुखः with face turned away from intimate familiarity with the uppermost parts of the mansions. विपरीतं विरुद्धं वा मुखं यस्य सः विमुखः । सौधानां सुधाधवलितानां हर्म्याणा उत्सङ्गेषु उपरितनभागेषु यः प्रणयः परिचयः तस्य विमुखः पराङ्मुखः । 'प्रणयः स्यात्परिचये याच्यायां सौहृदेऽपि च ' इति यादव : । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy