SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ (४६४ ) ग्रावक्षुण्णोश्चलितंrisen high up owing to its being dashed against the rocks ( of the river ). Stanza 78—अजस्रं - incessantly. वनकरिकरा घट्टनैः - by the strokes of the trunks of elephants वनकरिणां वन्यानां गजानां कराः शुण्डादण्डाः वनकरि कराः । तेषामाघट्टनानि प्रताडनानि । तैः । क्षुण्णं - beaten. P. P. of V क्षुद्. जम्बूकुञ्जप्रतिहतरयं -- the force of which is curted ( restrained) by the groves of Jambu trees. जम्बूनां जम्बूवृक्षाणां कुञ्जः निकुञ्जः प्रतिहतः विघ्नितः प्रतिबद्धः रयः वेगः यस्य तत्. । उपलनिपतन्निर्झराम्भःप्रकाशं - resembling or clean like the water of rivulets dashing against rocks. उपले पाषाणे निपतीति उपलनिपतत् । निर्झरस्य प्रवाहस्य अम्भः पानीयं निर्झराभः । उपलनिपतत् च तत् निर्झराम्भश्च उपलनिपतन्निर्झराम्भः । तेनाम्भसा प्रकाशं तुल्यं तदिव प्रकाशं निर्मलं वा उपलनिपतन्निर्झराम्भः प्रकाशम् । प्रार्थनीयं - worthy of being craved for. The word being the subject of the root 12 and the word being a potential participal, the word व्यस्य वा कर्तरि '. स्वादीयः is used in the Genetive case under the rule very pleasing to the taste, possessing very pleasing taste. The comparais affixed to the word tive termination under the rule ८ गुणाङ्गाद्वेष्ठेयसू. Stanza 79— अपहृताशेषमार्गश्रमः - with the fatigue of journey dispelled thoroughly अपहृतः दूरोत्सारितः विनाशितः अशेषः निखिल : मार्गश्रमः अध्वक्लमः येन यस्य वा । रसं -water. हृत्वा - having taken in. अविहृतप्रक्रमांwith 1 progress unimpeded. अविहतः अप्रतिबद्धः प्रक्रमः तस्मात् परस्मिन् वर्त्मनि शीघ्रगमनं यस्यां सा । ताम् । व्योमत्रज्यां - journey in the sky. व्योम्नि आकाशे ब्रज्या गमनं व्योमव्रज्या । ताम् । सन्दधीथा: - resume अन्तः सारं - substantial inside. अन्तः सारः बलं यस्य सः । तम् । तुलयितुं - to carry you away. Stana 80 मार्गे मार्गे on every way. धुनीनां - of rivers. लधिमघटितां ( 1 ) ensuring lightness; ( 2 ) ensuring frivolity. घटिता लघिमा अगौरवं [ लघुता ] अनर्थकत्वं वा यया सा । लघोर्भावः लघिमा | This word is derived from the word लघु by affixing the termination इमन् under the rule ' पृथ्वादेर्वेमन्' and by dropping 3 under the rule ' टे: ', Jain Education International " For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy