SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः] ३८९ ed at once the folds of shoots of the Devadāru-trees, become fragrant on account of trickling drops of their milky juice, start moving in the southern direction and come into my vicinity, for fresh information about you. इष्टे वस्तुन्यतिपरिचितं यत्तदप्यङ्गनानां प्रीतेहेतुर्भवति नियतं यत्त्वदङ्गानुरोधात् आलिग्यन्ते गुणवति मया ते तुषाराद्रिवाता: पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ४३ ॥ अन्वयः- इष्टे गुणवति वस्तुनि यत् अतिपरिचितं तदपि अङ्गनानां यत् नियतं प्रीतेः हेतुः भवति [ तत् ] एभिः तव अङ्गं यदि किल पूर्व स्पृष्टं भवेत् इति त्वदङ्गानुरोधात् ते तुषाराद्रिवाताः मया आलिङ्ग्यन्ते ।। इष्टे इत्यादि । इष्टे अङ्गनाभिरभिलषिते गुणवति प्रशस्तगुणे। प्रशस्ताः गुणाः अस्य सन्तीति गुणवत् । तस्मिन् । प्रशंसायामत्र मतुः। वस्तुनि द्रव्ये यत् अन्यद्वस्तु अतिपरिचितं प्राप्तदृढपरिचयं तदपि प्राप्तदृढपरिचयमन्यद्वस्त्वपि अङ्गनाना सुन्दरीणां । अङ्गानि कल्याणान्यस्याः सन्तीत्यङ्गना। 'लक्ष्मणविषुणाङ्गनाः' इति निपातः। यत् यस्मात्कारणात् नियतं निश्चयेन प्रीतेः आनन्दस्य प्रेम्णो वा हेतुः कारणं भवति, तस्मात्कारणात् एभिः एतैस्तुषाराद्रिवातैः तव भवदीयं अझं शरीरं यदि कदाचित् किलेति सम्भावनायां पूर्व पूर्वस्मिन्काले स्पृष्टं संश्लिष्टं भवेत् स्यात् इति अतः कारणात् । ' इति हेतौ प्रकारार्थे ' इति विश्वलोचने । त्वदङ्गानुरोधात् भवच्छरीरानुरागात् । तव अङ्गं शरीरं त्वदङ्गम् । तत्रानुरोधः अनुरागः त्वदङ्गानुरोधः । तस्मात् । ते तुषाराद्रिवाताः ते हिमवदनिलाः मया कामुक्या आलिङ्ग्यन्ते आश्लिष्यन्ते। As that, which is intimatly acquainted with esteemed object ondowed with excellent qualities, becomes pecessarily the cause of delight [ or of exciting passion ] in women, those breezes from the Himalayas, thinking that your body might, very possibly, have been touched previously by these, are embraced by me out of regard for your body [ or through love for your body ]. तन्मे वीर प्रतिवचनकं देहि युक्त, वृथाशां मा कार्षीर्मा यदि च रुचितं ते तदाभाष्यमेतत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy