SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ (40) तवाम्ब कि वसत्यन्तः का नास्त्यविधवे त्वयि । का हन्ति जनमानं वदाद्ययंजनैः पृथक् ॥ २४२ ॥ [ तुक्, शुक्, रुक्.] वराशनेषु को रुच्यः को गम्भीरो जलाशयः । कः कान्तस्तव तन्वङगि वदादिव्यञ्जनः पृथक् ॥ २४३ ॥ [ सूपः, कूपः, भूपः.] कः समुत्सृज्यते धान्ये घटयत्यम्ब को घटम् । वृषान्दशति कः पापी वदारक्षरः पृथक् ॥२४४ ॥ [पलालः, कुलालः, बिलाल..] सम्बोध्यसे कयं देवि किमस्त्यर्थ क्रियापदम् । शोभा च कीदृशि व्योम्नि भवतीदं निगद्यताम् ॥ २४५ ॥ [' भवति,' निर्दकालापकम् ] जिनमानसनाकोकोनायकाचितसत्कमम् । कमाहुः करिणं चोद्धलक्षणं कीदृशं विदुः ।। २४६ ॥ [ 'सुरवरदं,' बहिापिका ] भो केतकादिवर्णेन सन्ध्यादिसजुषामुना। शरीरमध्यवर्णन त्वं सिंहमुपलक्षय ।। २४७॥ [ 'केसरी' अन्तापिका ] कः कीदृग न नृपैर्दण्डयः कः खे भाति कुतोऽम्ब भीः । भीरोः कीदृग्निवेशस्ते नानागारविराजितः ॥ २४८ ॥ [ आदिविषममन्तरालापकं प्रश्नोत्तरम् ] त्वत्तन्नो काम्ब गम्भीरा राज्ञो दोलम्ब आकुतः । कीदृक् किन्नु विगाठव्यं त्वं च इलाध्या कथं सती ॥ २४९ ।। [ नाभिः, आजानु, गाधि कं, नाभिराजानुगा; बहिरालापकमतविषमं प्रश्नोत्तरम् ] त्वमम्ब रेचितं पश्य नाटके सुरसान्वितम् । स्वमम्बरे चितं वैश्यपेटकं सुरसान्वितम् ।। २५१॥ [गोमूत्रिकाबन्धः] मुदेऽस्तु वसुधारा ते देवताशीस्तताम्बरा। स्तुतादेशे नभाताधा वशीशे स्वस्वनस्तसु ॥ २५३ ॥ मु दे। स्तु व सु धा रा ते । व ता | शी | स्तता | म्ब रा | ता दे | शे । न । भाता धा व शीशे स्व | स्व | न । स्त सु - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy