SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ (38) with sentiments, having beauty sprung up, not adopted, resembles the utterances of the goddess of learning. That which does not touch the grace of composition, which is void of sentiments, is. not a poem; but it is obscene and only unpleasant to the years. Those, who compose poems, consisting in words involving puns, pleasing to the ears, impregnate with meaning easily intelligible, are regarded as great poets. [94-98 ). When the vocabulary is endless [ or unlimited ], when the subject for description is in hand, when the sentiments are obvious [ to mind ], when resemblances are easy of attainment, what is ill supplied in the case. of composing poetry ?" The following extract corroborates the statement made by Ācārya Jinasena in his work that in the days when the Acārya was alive various rhetoricians took different views regarding the nature of poetry. इह हि तावद्भामहोद्भटप्रभृतयश्चिरन्तनालङकारकाराः प्रतीयमानमर्थं वाच्योपस्कारकतयाऽलङकारपक्षनिक्षिप्तं मन्यन्ते। तथाहि-पर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादी वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन 'स्वसिद्धये पराक्षेजः परार्थ स्वसमर्पणं' इति यथायोगं द्विविधया भङग्या प्रतिपादितं तः। रुद्रटेन तु भावालङकारो द्विधैवोक्तः। रूपकदीपकापहनुतितुल्ययोगितादावुपमाद्यलडकारो वाच्योपस्कारकत्वेनोक्तः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता। रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । तदित्थं त्रिविधमपि प्रतीयमानमलङकारतया ख्यापितमेव । वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलङकारत्वं ब्रुवता कश्चिद्ध्वनिभेदोऽलङकारतयवोक्तः; केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मत्वेनोक्ता। उद्भटादिभिस्तु गुणालङकाराणां प्रायशः साम्यमेव सूचितं, विषयमात्रेण भेदप्रतिपादनातसङघटनाधर्मत्वेन चेष्टेः। तदेवमलङकारा एव काव्ये प्रधानमिति प्राच्यानां मतम् । वक्रोक्तिजीवितकारः पुनर्वदग्ध्यभ झगीभणितिस्वभावां बहुविधां वक्रोक्तिमेव प्राधान्यात् काव्यजीवितमुक्तवान्, व्यापारस्य प्राधान्यं च काव्यस्य प्रतिपेदे । अभिधानप्रकारविशेषा एव चाऽलङकाराः । सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसरम्भगोचरः। उपचारबक्रादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः। केवलं उक्तिवैचित्र्यजीवितं काव्यं, न व्यङग्यार्थजीवितभिति तदीयं दर्शनं व्यवस्थितम् । भट्टनायकेन तु व्यङग्यव्यापारस्य प्रौढोक्त्याऽभ्युपगतस्य काव्यांशत्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy