SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ १७४ [ पार्धाभ्युदये 'भवतात्' इति लोटो रूपमस्माभिरुररीकृतम्। 'तृच' इति तृजन्तस्य भवितृशब्दस्यापि परिहारः कृतः, वाक्यस्याऽपि सोपस्कारत्वप्रसङ्गाद्वर्तमानार्थकत्वाच तस्य । Having seen this sinless one always engaged in worshipping the lord of Jinas who have rid themselves of birth, oldness and death, and who are worthy of being worshipped by the heavenly gods, you also, I hope, would be getting yourself transformed into that lustre (i. e. the sun ), the foremost of the large number of the heavenly bodies ( lit. gods; i. e. stars etc ), found inherent in the fire, presented by the sky carrying the glorious moon with a view to protect the carthly living beings. सोऽपि त्वत्तः श्रुतिपथसुखं गर्जितं प्राप्य बी तुष्टः केकाः प्रतिविकुरुते वाहनं तस्य भर्तुः । ज्योतिलेखावलाय गलितं यस्य बह भवानी पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति ॥३३॥ अन्वयः - यस्य गलितं ज्योतिलेखावलयि बहे भवानी पुत्रप्रेम्णा कणे कुवलयदलप्रापि करोति सः अपि तस्य भर्तुः वाहनं बीं त्वत्तः श्रुतिपथसुखं गर्जितं प्राप्य तुष्टः केकाः प्रतिविकुरुते । सोपीत्यादि । यस्य मयूरस्य गलितं कलापकलापात् च्युतं ज्योतिर्लेखावलाये । ज्योतिषां तेजसा लेखाः रेखाः राजयो वा ज्योतिलेखाः। 'लेखा रेखाराजीलिपिष्वपि' इति विश्वलोचने । तासां वलयानि मण्डलाकाराः अस्य सन्तीति ज्योतिलेखावलयि । 'अतोऽनेकाचः' इति इन् । बह पिच्छं । 'बह मयूरपिच्छेऽपि दलेपि स्यान्नपुंसकम्' इति विश्वलोचने। भवानी रुद्राणी । भवस्य रुद्रस्य पत्नी भवानी । 'वरुणभवशवरुद्वेन्द्रमृडात्' इति पुयोगात् ङी भवत्यानुक्च । पुत्रप्रेम्णा । रुद्ररुद्राणीभ्यां स्कन्दस्य पुत्रत्वेनाभिलषितत्वात्साक्षात्तत्तनयत्वाभावात्कृतकतनयत्वाच्च 'पुत्रः इव पुत्रः' इति लुप्तेवार्थककत्यस्य ग्रहणम् । पुत्र प्रेमा स्नेहः पुत्रप्रेमा । तेन । पुत्रीयिते स्कन्दे यः प्रेमा तेन हेतुना तद्वाहनभूतमयूरस्य बह कर्णे श्रोत्रप्रदेशे कुवलयदलप्रापि । कुक्लयस्य कमलस्य यद्दलं पत्रं तत् प्राप्नोतीति कुवलदलंप्रापि । कर्णजाहविनिवेशितकुवलयदलसमीप स्थापयित्वा तद्योगि करोति विद्धाति । यद्वा कुवलयदलं प्राप्नोति यत्र सः कुवलयदलप्राप् । किम् । तत्र कुवलयदलप्रापि कर्णे करोति । यत्र कर्णजाहे कुवलयदलं स्थाप्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy