SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ (धर्मयोगः) जैन धर्मा छङ्गिः कोऽपि नैव धमेविलो क्पते जैनधर्मेन यो धर्मो मः सथर्मो भुवि नोकदा७द्दता सर्वे धर्माः प्रतिष्ठिताः जैनधर्मे मया प्रोक्ते ज्ञा येते नैव योगेभिः॥७७२ भिन्न धर्म स्पना म्नाऽपि ममैया न्ति मानवाः ॥७६९" भिन्न सत्यां धर्माणां कर्मफल दो। सम्य हुम् अतः सर्व जनैः सेव्यो ममसं यभेदतः ॥ ७७० मत्स्मृति ध्यान योगेन मुक्तः सं यान्ति पापिनः सर्व धर्मान्यरित्यज्य भजध्वं मां सुभावतः॥७७९ कर्तृत्वादि प्रवा देत मद्रूपं कथ्यते बुधैः तथापि पूर्ण मद्रूपं असंख्य दृष्टिमः सद्रि-मत्स्वरूपं विवर्ण ते असंख्य दृष्टिभिर्दृष्टं तद्रूपमं तो मम ॥ ७७३ असंख्य दृष्टितो धर्मावर्त्तन्ते येधरातले नै मद्धम दधे रं मर्मा भिन्नता श्रिताः॥७७४ अतो मर्म आदेयः सर्वधर्म महोदधिः सर्वधर्माम्बु राशिमां भजध्वं भावतो जनाः ॥ ७७५ परब्रह्म च रूपये महावीरं जगत्प्रभुम् मां सेवन्ते जना स्तैस्तु सर्वधर्मा निषेविताः॥७६॥ मासवः समा यान्ति द्वैता है ता दिदृष्टयः सर्व दृष्टि स्वरूपं मां भजे ध्वं पूर्ण भक्तितः ॥७७७॥ साकारत्र्य निराकारं मत्स्वरूपं व्यवस्थितम् धर्मादर्शचरित्राणां सागरोऽहं स्वभावतः॥७८॥ सर्वावस्था चरित्रेषु सर्वधर्माः प्रतिष्ठिताः मचरित्र रूपा देश्याँ धर्म मार्माः सनातनाः ॥७७९ मारिषु स ोधाः सर्वावस्था ऽधि कारिणाम् योग्य स्वरूपातु सन्ति धमश्र्विधर्मिणाम्॥७८० मदुक्तं सर्व मालम्ब्य महूपैकधारिभिः द्वादशाङ्गीच पूर्वा रचिता निगमास्तथा ॥ ७८९॥ देषु सर्वेषु धर्माणां सत्यतत्त्वं प्रदर्शितम् मदेशना रहस्यानि ज्ञायन्ते ज्ञान योगिभिः ॥७२॥ वेदाः सना हनाः सर्वे भरतेनप्रवर्त्तिताः तत्त्वरूपेण नित्याः स्यु-र नित्या: माद्रूपतः ७८३० मत्सदा गम वेदानां पारं यान्ति न कोविंदा. नित्या! तित्यादिधर्माणां व्यवस्था तत्र दर्शिर्श ॥७७८४ શ્રીમન્ના સ્વહસ્તાનરે ∞સ્વામ્રુત્વ મા ગ્રન્થનું ઝેવપૃષ્ઠ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy