________________
योगोपसंहारयोगः ]
यदाचरति तीर्थेशस्तदन्ये धार्मिका जनाः । आचरन्ति सदाचार, धर्मप्रवाह हेतवे ॥
"
जैनधर्मसमुद्धारः सर्वयोगैः कृतो मया । विश्वोद्धाराय मद्भक्तैवैर्त्तितव्यं तथा सदा ॥ संसारिणां प्रबोधार्थमनेकनयगर्भिता । मदुक्तिस्तत्र शङ्का तु कर्त्तव्या नैव मोहतः ॥ सर्वज्ञेन मयोक्तं यत्तत्सर्वं श्रद्धया जनाः । स्वीकृत्य स्वाऽधिकारेण कुरुध्वं स्वात्मशुद्धताम् ॥ पक्षपातो न मे किञ्चिद्धर्मस्य व्यवहारतः । धर्मिणां मोक्षदाताऽहैं, महावीरो निमित्ततः ॥ स्वस्वकर्माऽनुसारेण, पुण्यपापानुसारतः । सुखदुःखानि भुञ्जन्ति, धर्मिणश्च विधर्मिणः ॥ तत्र निमित्तभूतोऽहं धर्माऽधर्मप्रदर्शनात् । ततः कर्त्रादिरूपेण, गीयतेऽहं जनैः सदा ॥ मोहादिकर्मणां नाशो, योगाभ्यासेन जायते । पापनाशो भवेच्छीघ्रं तथैव पुण्यबन्धनम् ॥
योगानां साधने भव्या, भवन्तु तत्पराः सदा । तत्राऽधिकारिणः सर्वे, सर्वविश्वस्थमानवाः ॥ मिथ्यात्वस्य जयाज्जैनाः, सर्वयोगाऽधिकारिणः । मत्कृपापात्र जैनानां, योगाऽवाप्तिर्युतं भवेत् ॥ जैना जागृत भो भव्या, मयि विश्वासधारिणः । शीघ्रमुत्तिष्ठत क्षेमं कर्तुमुत्साहसंयुताः ॥ यावन्मयुक्तबोधानामावेगः शौर्य भाग हृदि । तिष्ठेद्रागेण युष्माकं तावशुष्मत्समुन्नतिः ॥
Jain Education International
For Private & Personal Use Only
१९७*
७१
७२
७३
७४
७५
७६
७७
७८.
७९
८०
८१.
८२..
www.jainelibrary.org