SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ द्वादशाऽध्याये त्यागयोगः ज्ञानवैराग्यपक्वानां, त्यागधर्माऽधिकारिणाम् । शीघ्रं मुक्तिप्रदः प्रोक्तस्त्यागधर्मो विशेषतः॥ त्यक्ता शुभाऽशुभा वृत्तिः, स त्यागी कर्मकारकः। कर्तव्यमानसन्त्यागान्नैव त्यागी न चाक्रियः ॥ त्यागधर्मसमो धर्मो, नैव भूतो भविष्यति । निर्मलो मुक्तिरूपोऽस्ति, सर्वधर्मशिरोमणिः ॥ मूर्छा परिग्रहः प्रोक्तो, मूच्छा त्यक्त्वा शुभाऽशुभाम् ॥ त्यागिनो धम्कर्माणि, प्रकुर्वन्ति यथोचितम् ।। ४ त्यागिधर्मा असंख्याता, एकैकधर्मपालनात् । त्यागिनो मत्पदं यान्ति, रुचिशक्तिविशेषतः॥ भवन्ति त्यागिनां भेदा, धर्मकर्मविभेदतः। सवस्त्राद्याः सकर्माणो, देशकालाऽनुसारतः॥ मयि सर्वाऽर्पणं कृत्वा, साधवा ये भवन्ति ते । भिन्नाचारविचारेण, प्रान्ते संयान्ति मत्पदम् ॥ भिन्नाचारविचारेण, जैनानां हृद्यहं यदि । तदा सर्वेऽप्यभेदेन, यान्ति मुक्तिं न संशयः ॥ मनोवाकायभिन्नेषु, सर्वलोकेष्वहं स्थितः । अनन्यभक्तिभावेन, सर्वेषां मुक्तिदायकः॥ भिन्नाचारोपदेशेषु, बाला मुह्यन्ति मोहतः । स्वाधिकारादिसापेक्षज्ञानयुक्ता न मोहिनः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy