SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः विषयः पृष्ठाङ्कः विषयः पृष्ठाङ्कः क्रोधप्रथमसंग्रहकिट्टिवेदनचरमसमये त्रयाणा- | क्रोधद्वितीयसंग्रहकिदिवेदनचरमसमये सप्तकर्मणां मघातिनां कर्मणां स्थितिबन्धः .... ३२७ स्थितिसत्त्वम् .... ३३७ क्रोधप्रथमसंग्रहकिट्टिवेदनचरमसमये त्रैराशि- क्रोधद्वितीयसंग्रहकिट्टिवेदनचरमसमये उदयकेन मोहनी यस्थितिसत्त्वस्य निरूपणम् ३२७ समयाधिकाबलिकागतं नूतनं च बद्धं दलं विहाय तदानीं च षण्णां शेषकर्मणां स्थितिसत्ता ३२८ शेषस्य सर्वस्य क्रोधद्वितीयसंग्रहकिट्टिदलस्य नूतनबद्धदलमुदयसमयाधिकावलिकागतदलं च संक्रमः .... ३३५ वर्जयित्वा शेषस्य सर्वस्थ क्रोधप्रथमसंग्रह- क्रोधतृतीयसंग्रह किट्टयाः प्रथमस्थितेः करणं वेदकिट्टिदलस्य संक्रमः .... .... ३२९ नञ्च .... ३३८-३३९ पचपष्टयधिकशततमादिगाथाश्रितं यन्त्रकम ३२९ क्रोधतृतीयसंग्रहकिटेश्वरमसमयमाश्रित्य स्थितिक्रोधद्वितीयसंग्रहकिट्टयाः प्रथमस्थितेः करणं बन्धादीनां यन्त्रकम् ... .. ३३८ वेदनं च .... ३३० क्रोधतृतीयसंग्रहकिट्टिवेदनशेषप्ररूपणा ३३९ वेद्यमानसंग्रहाकिट्टिवेदनप्रथमसमये प्राग्वेदित क्रोधतृतीयसंग्रह किट्टिवेदनचरमसमये क्रोधस्य संग्रहकिट्टया दलिकम् .. ३३० जघन्यस्थित्युदीरणा जघन्यानुभागोदीरणा सप्ततिकारिणकाराभिप्रायेण क्रोधप्रथमसंग्रह गुणितकांशापेक्षया चोत्कृष्ट प्रदेशोदीरणा ३३९ कि रुदयावलिकागतस्य दलस्य स्तिबुकसंक्रमः ३३१ तदानीं क्रोधस्य जघन्यस्थित्युदयो जघन्यानुभागोमलयगिरिपादाभिप्रायेण वेद्यमानकिट्टयन्तर्ग दय उत्कृष्टप्रदेशोदयश्च तत्वेन वेदनम् ..... ३३१ तदानीं मोहनीयस्य स्थितिबन्धः .... ३४. निषेकविवक्षया क्रोधप्रथमसंग्रहकिट्टयाः प्रथम तदानीं मोहनीयस्य स्थितिसत्त्वम् .... ३४१ स्थितिः समयोनावलिकाप्रमाणा .... ३३१ क्रोधस्य बन्धोदयोदीरणानां व्यवच्छेदः ३४१ कालविवक्षया त्वावलिकाप्रमाणा .... ३३१ उदयसमयाधिकावलिका गतं नूतनं च बद्धं दलं क्रोधद्वितीयसंग्रहकिट्टिवेदनप्रथमसमयमाश्रित्य विहाय शेषस्य सर्वस्य क्रोधतृतीयसंयहकिट्टियन्त्रकम ..." ३३२ दलस्य संक्रमः .... .... ३४१ क्रोधद्वितीयसंग्रहकिट्टिवेदनप्रथमसमयतः प्रभृ क्रोधतृतीयसंग्रहकिट्टिवेदनमाश्रित्य यन्त्रकम् ३४१ ति बन्धस्योदयम्याऽवान्तरकिट्टिनाशस्य प्रदेश मानप्रथमसंग्रहकिट्याः प्रथमस्थितेः करणं संक्रमस्य च प्रतिपादनम् ३३२ वेदनञ्च ..... ३४२ क्रोधद्वितीयसंग्रहकिट्टिवेदनकालेऽपूर्वावान्तरकिट्टिनिवृतिः ... .... ३३३ संज्वलनक्रोधस्य जघन्यस्थितिसत्ता जघन्यानुएकादशसंग्रहकिट्टीनां प्रदेशाऽल्यवहुत्वम् ३३३ भागसत्ता च . ३४२ एकादशसंग्रहकिट्टीनामवान्तरकिट्टयल्पबहुत्यम् ३३४ संज्वलनक्रोधस्य जघन्यप्रदेशसता क्रोधद्वितीयसंग्रहकिट्टिवेदनकाले बध्यमानाः संजालनक्रोधस्य जघन्यस्थितिसंक्रमो जघन्यासंग्रहकिट्ट यः .... ३३५ नुभागसंक्रमश्च .... ३४३ आगालव्यवच्छेदः .... कर्मप्रकृतिचूर्णिकारादीनामभिप्रायेण क्रोधक्रोधस्य जघन्यस्थित्युदीरणा .... ३३५ स्य जघन्यप्रदेशसंक्रमः... .... ३४३ क्रोधद्वितीयसंबहकिटेश्वरमोदयः .... ३३५ मानप्रथमसंग्रहकिट्टिवेदनस्य शेषा प्ररूपणा ३४३ क्रोधद्वितीयसंग्रहकिट्टिवेदनमाश्रित्य यन्त्रकम् ३३६ ! मानस्य जघन्या स्थित्युदीरणा .... क्रोधद्वितीयसंग्रह किट्टिवेदनचरमसमये सप्तकर्मणां मानप्रथमसंग्रहकिट्टिवेदनाद्धाचरमसमये स्थिस्थितिबन्धः ३३६ । तिबन्धः स्थितिसत्त्वञ्च ३४४ ३४३ ३३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy