________________
६]
विषयः
पृष्ठाङ्कः
असत्कल्पनयाऽङ्कतोऽवान्तर कट्टिषु दीयमानानि दलिकानि
१९४
२००
असत्कल्पनयाऽङ्कतो दीयमानदलिकानां यन्त्रकम् १९८ किट्टिकरणप्रथम समयात् प्रभृति मोहनीयस्थितिरसयोरुद्वर्तनाप्रतिषेधः द्वितीयादिसमयेष्वपूर्वावान्तर किट्टीनां निर्वृत्तिः २०० द्वितीयादिसमयेषु पूर्वापूर्वावान्तर किट्टिषु दीयमानं दलम्
२०२
द्वितीयादिसमयेषु पूर्वा पूर्वावान्तर कट्टिषु दीयमानदलस्योष्ट्रकूटप्ररूपणा दृश्यमानं च दलम् २०६
२०७-२१५
गणितविभागः
अधस्तनशीर्षचयदलम्
अधस्तनाऽवान्तर किट्टिदलम्
उभयचयदलम्
मध्यमखण्डदलम्
****
Jain Education International
क्षपकश्रेणिमन्थस्य
....
अधस्तनशीर्षचयादिदलानामल्पबहुत्वम् अधस्तनशीर्षचयदलस्य गणनविधिः अधस्तनाऽवान्तर किट्टिदलस्य गणनविधिः उभयचयदलस्य गणनविधिः
मध्यमखण्डदलस्य गणनविधिः
अपूर्वावान्तर कट्टिषु गणित प्रक्रियया दीयमानदलम्
२११
पूर्वावान्तर कट्टिषु गणितप्रक्रियया दीयमानदलं पूर्वा पूर्वावान्तर किट्टिषु च दृश्यमानदलम् २११ अधस्तशीर्षचयादिकमवलम्ब्य लोभप्रथमसंग्रहकिट्टौ दीयमानदलानां प्ररूपणा अधस्तनशीर्षचयादिकमवलम्ब्य लोभद्वितीयसंग्रह किट्ट दीयमानदलानां निरूपणम् २१३ अधस्तन शीर्ष चयादिकमवलम्ब्य लोभतृतीयसंग्रह किट्ट दीयमानदलानां प्ररूपणा अधस्तन शीर्षचयादिकमाश्रित्य शेषासु नवसु संग्रह किट्टिषु दीयमानदलानां प्ररूपणा अधस्तनशीर्षं चयादिदलिकमाश्रित्य पूर्वापूर्वाधान्तर किट्टिषु दृश्यमानदलप्ररूपणा चतुर्दशमार्गणास्थानानामुत्तरभेदाश्चतुःसप्ततिः २१८ मनुष्यस्यादिषु द्वाचत्वारिंशन्मार्गणासु (४२) बद्धमोहनीय प्रदेशानां नियमतः सत्ता २१९
२१४
२१४
२१५
....
२०७
२०८
२०८
२०९
२०९
२१०
२१०
२१०
२११
२११
विषयः
पृष्ठाङ्कः
विवक्षितसमये बद्धकर्मप्रदेशानां जघन्यत उत्कृष्टतश्चाऽवस्थानस्याऽऽक्षेपपरिहाराभ्यां प्रतिपाद
२२०
नम्
****
मनुष्यगत्यां बद्धमोहनीयदलानां जघन्यत उत्कृष्टुतश्चाऽल्पबहुत्वम् तिर्यग्गत्यां बद्धमोहनीयदलानां जघन्यत उत्कृष्टतश्चाऽल्पबहुत्वम् एकेन्द्रियादिमार्गणासु बद्धमोहनीयदलानां निय
२२१
मतः सत्ता
२२१-२२४
नरकगत्यादिषु सप्तविंशतिमार्गणासु (२७) बद्धमोहनीय दलिकस्य भजनया सत्ता नरकगति-देवगत्योर्बद्धमोहनीयदलं तदल्प
....
****
बहुत्वं च
विकलेन्द्रियादिमार्गणासु बद्धमोहनीयदलस्य
भजनया सत्ता
....
For Private & Personal Use Only
....
....
२२०
केवलज्ञानादिषु पञ्चमार्गणासु बद्वमोहनीयदलानां सत्तायाः प्रतिषेधः
सात वेदनीयोदयादिष्वसंख्येयेषु चैकेन्द्रियभवेषु बद्धप्रदेशानां नियमतः सत्ता एकोत्तरवृद्धया संख्यातत्रसभवेषु बद्धदलस्य
२२५
२२५
....
२२६
सत्ता
लिङ्गादिषु बद्धकर्मदलानां भजनया सत्ता नरकगत्यादिमार्गणासु बद्धमोहनीयदलस्य सत्ताया भजनीयाऽभजनीयत्वापेक्षया यन्त्रकम् २३२ मनुष्यगत्यादिषु बद्धदलस्य किट्टिषु भजनीयाभजनीयत्वम्
२२८
२२९
२३३
२३३
किट्टिकरणाद्धायामनुभागवेदनम् किट्टिकरणाद्धाचरमसमये मोहनीयस्य बन्धः २३४ तदान शेषकर्मणां स्थितिबन्धः २३४ किट्टिकरणाद्वाचरमसमये सप्तकर्मणां स्थितिसत्ता २३५ ६ किट्टिवेदनाद्धाधिकारः २३७-४१८ क्रोधप्रथम संग्रह किट्टिमपकृष्य क्रोधप्रथम संग्रहPage: प्रथमस्थितेः करणं वेदनं च किट्टिवेदनाद्धाप्रथमसमये स्थितिबन्धः प्रथमस्थितौ द्वितीयस्थितौ च वेद्यमानसंग्रहकिया दलिकानामवस्थानम्
२३० २३०
२३७
२३८
२३८
www.jainelibrary.org