SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ ५७४ ] द्वितीयं परिशिष्टम् [ मूलगाथानामाद्यांशः भगुरुलहुचउक्कं पणतणुसंघाया खगइसुरदुगं च । एगभवे दो सेढी खलु कम्मगंथियाहिपायेणं । बीसा वण्णाई तह बंधणपन्नरसगं निमिण।२६३॥ | आगमअहिपायेणं पुण सेढी हवइ अण्णयरा अंगोवंगतिगं तह पत्तयतिगं सुसरमपज्जतं । ॥२६८|| सायं व असायं वा नीअं छिजन्ति सन्तत्तो।।२६४।। कम्ममलविमुक्को सिरिवीरो जयइ सिरिपेमसूरीसो। चरिमम्मि णरतसतिगं पणिदियुच्चजससुभगआइज्ज। जयए तह तस्सिसो पण्णासो भाणुविजयक्खो सायमसायं व जिणं वा एगूणा य उदयत्तो ।।२६।। ॥२६९।। णरअगुपुञ्वीसत्ताच्छे बिति इयरे दुचरिमखणे। इह खवणपयत्था संगहिया तस्सिस्ससुष्पसिस्सेहि। सिज्झइखणेण समयप्पसअंतरमफुसमाणो॥२६॥ । जयघोस सुधम्मारणद-हेमचंद-गुरगरयणेहिं ॥२७०।। कम्मट्ठगक्खयत्तो लद्धा जीवेहि जेहि अट्ठगुणा । सत्तो य खवगसेढी जिएन्दसिस्सगुणरयरगविजयेरणं। ईसीपब्भाराए उड्ढे तेऽत्रहिआ हुन्ति ॥२६॥ । रइया एत्थ बहुसुया किवाअखलियं विसोहन्तु।२७१।। द्वितीयं शिश अकारादिक्रमेण क्षपकणिमूलगाथानामाद्यांशाः ड ११२ २६३ प्राधांशः गाथाङ्कः । प्राद्यांशः गाथाङ्क: प्राद्यांशः गाथाङ्कः एगसमयंतरेणं १५५ अंगोवंगतिगं २६४ इगखंडे पुण्णेऽप्पा. ७४ अंतम्मि मोहबंधो इत्थी खलु पुरिसुदयेणं २२१ एगुत्तरवुड्ढीए एगेगस्स कसायस्स अंतोमुहुत्तकाल २५३ इत्थीसंढाणं पुरिसस्स २२३ एवं जाव चरिमकिट्टीए अंतोमुहुत्तहीणा १६६ इगदुतिखवणं किच्चा २२० एगेगाए संगहकिट्टी मगुरुलहुचउक्कं इग समयपबद्धस्स १४१ एवं भवबद्धाण परं १५१ भणचउगं दिट्ठितिगं इह खवणपयत्था २७० अणुभागे चरिम० एवं हेतु उवरि य ८ इह सेढिवग्गमूलस्स २५० भणुसमयअवेयण. १६२ ओ अणुसमयमसंखगुणं ओकड्ढए अपुवाइ० २५२ उक्कोसं ठिइखण्ड भण्णो य टिइबंधो १४ ओहिविहंगमणेसु १०९ भसुहपयडीण उदयठिईए छण्हं १३९ मह लोहगमायाणंतरं ९३ उबट्टणाअ खु असंखगुणा १९ कम्मखयकारणं २२७ भह संगहकिट्टीअंतराण ९० कमसो अहिआ पल्लअसंख० १५८ भह संगहकिट्टीणं एक्केक्केणं थोवा १४५ कम्मटुगक्खयत्तो २६७ एगठिईअ इगाहिय० १४० कम्ममलविमुक्को २६९ आ एगदिवढदुपल्लाणि २९ कयअंतराण मोहस्स भायोजिगाकरण २३२ एगपश्रेसेण अईएऽप्पा १५२ करइ सुहुमकिट्टीउ भावज्जियकरणं एगभवे दो सेढी खलु २६८ करणस्स पढमसमये भाहारम्मि य बद्धपोसा १०७ | एगसमश्योऽणुसमय० १५४ । किट्टीकरणस्स चरिमे ११५ ९४ २३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy