SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ गुरूणां संशोधकानां च स्तुतिः ] खवगढी यस्योपास्तिमवाप्य वै चरणयोर्लब्ध्वा यदीयां कृपां भव्यानामुपकारिका क्षपकसच्छ्रे णिर्मया गुम्फिता । एषा येन विशोधिता सुगुरुणा स्वोपज्ञटीकायुता, Jain Education International जीयात् कर्मकृतान्तवित् स विजयश्रीप्रेमसूरीश्वरः ॥ २०॥ ( शार्दूलविक्रीडितम् ) गुल्याssकाशो मेयः प्रसृतादिभिश्च पाथोधिः । स्यां च यदि सहस्रमुखस्तदा समर्थस्तदुपकृतीक्तुम् ||२१|| ( गीतिः ) बुद्धिः कर्कश नर्क तर्कणकलाढ्या विद्यते यस्य हि, मुक्तिस्त्रीं तपसा सदा जिगमिषोः कायः कृशो यस्य च । सन्ति प्रजिता अनेक तरुणाः श्रुत्वा च यद्देशनां ॥२३॥ I नः पायात् प्रगुरुः स भानुविजयः पन्न्यासवर्यो गणी ॥ २२ ॥ ( शार्दूलविक्रीडितम् ) तच्छिष्यो मम पूज्यो गुरुः सहोदरचरो तपश्चारी | भवजलधितारणतरीतुल्य जितेन्द्र विजयो जयतु श्री मत्सिद्धान्तमहोदधि विजयप्रेमसूरियर्याणाम् पूज्यानामादेशात् तदीयसत्प्रेरणातच रचिता जितेन्द्र विजयान्तिषदा साधुगुणरत्नविजयेन । स्वोपज्ञवृत्तियुक्ता क्षपकश्रेणिर्भविहिताय संशोधितेयं विजयोदयसुरोशैर्विशारदैन्यये । आगम-कर्म प्रकृतिग्रन्थेषु तथा विपश्विद्भिः ||२६|| ( > मुनिवरजयघोष विजय-धर्मानन्द-मुनिहेमचन्द्रैश्च । 112811 ||२५|| ( पयार्या युग्मम ) " अन्यैश्च साधुवृषभैः परोपकारव्यसनभाग्भिः ॥२७॥ ( युग्मम् ) छाद्मस्थ्याद् मति मान्द्याद् वा यत्किञ्चिद् विरुद्धमागमतः । स्यादुक्तं तच्छोध्यं बहुश्रुतैर्मयि कृपां कृत्वा ॥२८॥ ( पयार्या) मारुधरपिण्डवाडानगरस्थायिजनपङ्क्तिरत्नाभ्याम् । ॥२९॥ ( गीतिः ) श्री हीराचन्द - श्राद्धवरअचलदासतातकाभ्यां तु चारुदिवाली - नन्दीजननीकाभ्यां क्रमेण पुत्राभ्याम् । श्रेष्ठि श्रेष्ठ रतनचन्दाख्य-श्रेष्ठिखुब चन्दनाम स्याम् ||३०|| (गीतिः) नमिमन्दिर निर्मापयितुभ्यामुद्यापनादिकारिभ्याम् । श्रीवृत्तियुतक्षपकश्रेणिमुद्रापिता स्ववित्तेन ॥३१॥ (गीतिः) तथाहि For Private & Personal Use Only पयार्या ) [ ५६१ (,,) www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy