SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ तृतीयसमाधानस्थापना] किट्टिकरणाद्धाधिकारः [१७५ ३२ किट्टयन्तरा-1 किट्टयनुभा पूर्वतोऽनुवर्तमाना तृतीयसमाधानमाश्रित्य स्थापना ल्पबहुत्व-गाल्पबहुत्व क्रमाङ्कः । क्रमाङ्कः लोभप्रथमसंग्रहकिट्टितृतीयावान्तरकिट्टिः | तस्यां रसाविभागाः८स । " , , ,, तृतं याऽवान्तरकिट्टयातरम् ,, ,, ,, चतुर्थाऽवान्तरकिट्टिः तस्यां रसाविभागाः ६१ स लोभप्रथमसंग्रहकिट्टयन्तरम् ३२ अर लोभद्वितीयसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टि तस्यां रसाविभागा:२०४८ असा , , , ,, प्रथमाऽवान्तरकिट्टयन्तरम " , ", द्वितीयाऽवान्तरकिट्रि: तद्रसाविभागाः ३२७६८अस ,,,,,, द्वितीयाऽवान्तरकिट्टयन्तरम " " " , तृतीयाऽवान्तरकिट्टि, तस्यां रसाविभागा: १६अस , , , ,. दृतीयाऽवान्तरकिट्टयन्तरम् ,,, ,, ,, चतुर्थाऽवान्तरकिट्टिः तस्यां रसात्रिभागा १०२४ अस लोभद्वितीयसंग्रह किट्टयन्तरम् ६४ अरे लोभतृतीयसंग्रहक्किट्टिप्रथमाऽवान्तरकिट्टिः तस्यां रसाविभागा: असि ,, ,, ,, ,, प्रथमाऽवान्तरकिट्टयन्तरम १२८ " ,, ,, ,, द्वितीयाऽवान्तरकिट्टिः तस्यां रसाविभागाः १२८अस , , , ,, द्वितीयाऽवान्तरकिट्टयन्तरम " , , ,, तृतीयाऽवान्तरकिट्टिः तस्यां रसाविभागा:३२७६८अस " , ,, तृतीयाऽवान्तरकिट्टयन्तरम " , ,, ,, चतुर्थाऽत्रान्तरकिट्टिः तस्यां रसाविभागा: २.६अस लोभतृतीयसंग्रहकिट्टयन्तरम् = लोभमायबोरन्तरम् १२८ अरे मायाप्रथमसंग्रह किट्टिप्रथमाऽवान्तरकिट्टिः | तद्रसाविभागा ३२७१८अस " , , , प्रथमाऽत्रान्तरकिट्टयन्तरम् १०२४ " , , , द्वितीयाऽवान्तरकिट्टिः तस्यां रसाविभागा:५१२१°स " , ,, ,, द्वितीयावान्तरकिट्टयन्तरम् २०४८ "" , , तृतीयाऽवान्तरकिट्टिः तस्यां रसाविभागाः १६अ 'स " , , , तृतीयावान्तरकिट्टयन्तरम् " , , ,, चतुर्थाऽवान्तरकिट्टिः तस्यां रसाविभागाः अ१२स मायाप्रथमसंग्रहकिट्टयन्तरम २५६ अरे २५६ लोभतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टिगतरसाविभागाः '२५६अस' इत्येतावन्तः १२८ अ२ इत्यनेन गुणकारेण गणिता मायाप्रथमसंग्रहकिट्रिप्रथमाऽवान रसाविभागाः '३२७६८ अस' इत्येतावन्तो भवन्ति, तेन '१२८ अर' इत्येतद् लोभतृतीयसंग्रहकिट्टयन्तरं भवति । तदेव च लोभमाययोरन्तरं भवति, तच्च लोभद्वितीयसंग्रह किट्टयन्तरतोऽनन्तगुणं भवति । एवं मायादीनामपि प्ररूपणा कर्तव्या। शेषं प्रथमसमाधानस्थापनावद् बोध्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy