SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ ६९९ -८०] ३९. शुक्लध्यानफलम् 2227) देवः सो ऽनन्तवीर्यो दृगवगमसुखानयरत्नावकीर्णः श्रीमत्त्रैलोक्यमूनि प्रतिवसति भवध्वान्त विध्वंसभानुः । स्वात्मोत्थानन्तनित्यप्रवरशिवसुधाम्भोधिमग्नः सदैव सिद्धात्मा निर्विकल्पो ऽप्रतिहतमहिमा शश्वदानन्दधाम ॥७९ इति ज्ञानार्णवे शुक्लध्यानफलम् । 2228) एवं" कतिपय [वरं] वर्णैर्ध्यानफलं कीर्तितं समासेन । निःशेषं यदि वक्तुं प्रभवति देवः स्वयं वीरः ।।८० रहितम् । अविच्छिन्नम् अव्याहतम् । स देवः परमेश्वरः तत्रैव स्वरूपे स्थिरीभूय आस्ते तिष्ठति । इत्यर्थः ।।७८|| पुनस्तमेवाह। . ____2227) देवः सो ऽनन्त-स देवः त्रैलोक्यमूनि प्रतिवसति । कीदृशः । अनन्तवीर्यः । पुनः कीदृशः। दृगवगमसुखानय॑ रत्नावकीर्णः सम्यक्त्वज्ञानसुखानध्यरत्नावकीर्णः तैः विकीर्णः व्याप्तः । श्रीमान् । पुनः कीदृशः। भवध्वान्तविध्वंसभानुः भवान्धकारसूर्यः । पुनः। स्वात्मोत्थानन्तनित्यप्रवरशिवसुधाम्भोधिमग्नः स्वस्वरूपे जातानन्तनित्यविशिष्टमुक्तिपीयूषसमुद्रः। सदैव सिद्धात्मा। पुनः कीदृशः। निर्विकल्पः । पुनः कीदृशः। अप्रतिहतमहिमा सर्वव्यापिसामोपेतः। शश्वत् निरन्तरम् । आनन्दधाम । इति सूत्रार्थः ।।७९।। अथ ग्रन्थप्रमाणमाह। ___2228) इति कतिपय-निःशेषं सर्वध्यानफलं यदि वक्तुं स्वयं वीरः प्रभवः समर्थो भवति । इति सूत्रार्थः ।।८०।। पुनर्विशेषमाह । अनन्त सुखका अनुभव करता हुआ-वहींपर स्थिर होकर रहता है-उसका फिर संसारमें पुनरागमन नहीं होता है ॥७७-७८।। ___ अनन्त वीर्यसे संयुक्त; केवलदर्शन, केवलज्ञान व समीचीन सुखरूप अमूल्य रत्नोंसे व्याप्त; संसाररूप अन्धकारके नष्ट करने में सूर्य समान, समस्त विकल्पोंसे रहित, अबाधित महिमासे परिपूर्ण और निरन्तर सुखका स्थानभूत वह वन्दनीय सिद्ध परमात्मा अपने आत्ममात्रसे उत्पन्न, अविनश्वर व सर्वोत्कृष्ट आनन्दरूप अमृत के समुद्र में मग्न होकर सर्वदा उस शोभायमान तीन लोकके शिखरपर ही रहता है ।।७९।। इस प्रकार ज्ञानार्णवमें शुक्लध्यानके फलका वर्णन समाप्त हुआ। इस प्रकार मैंने कुछ उत्तम वर्गों के द्वारा संक्षेपमें ध्यानके फलका निरूपण किया है। यदि उसका पूर्णतया वर्णन करने में कोई समर्थ हो सकता है तो वह श्री वीर जिनेन्द्र ही हो सकता है-छद्मस्थ उसका पूर्णरूपसे वर्णनसमर्थ नहीं है ।।८।। १, TX Y R श्रीमान्....स देवः। २. M सुखाम्भो। ३. S X Y R धामा। ४. M इति ध्यानफलम, N L F प्रकरणसमाप्तिः । ५. All others except PN इति for एवं। ६.Jom. वर & reads प्रकीर्तितं । ७. N निःशेषं तत्कथितुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy