SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ ६९१ ३९. शुक्लध्यानफलम् 2194) सूक्ष्मक्रियं ततो ध्यानं स साक्षाद्धथातुमर्हति । सूक्ष्मैककाययोगस्थस्तृतीयं यद्धि पेठ्यते ॥४६ 2195) द्वासप्ततिविलीयन्ते कर्मप्रकृतयस्तदा । अस्मिन् सूक्ष्मक्रिये ध्याने देवदेवस्य दुर्जयाः ॥४७ 2196) तस्मिन्नेव क्षणे साक्षादाविर्भवति निर्मलम् । समुच्छिन्नक्रियं ध्यानमयोगिपरमेष्ठिनः ॥४८ 2197) विलयं वीतरागस्य तत्र यान्ति त्रयोदश । कर्मप्रकृतयः सद्यः पर्यन्ते या व्यवस्थिताः ॥४९ 2194) सूक्ष्म क्रियं-स योगी तत् सूक्ष्मक्रियं ध्यातुमर्हति योग्यो भवति । हि निश्चितम् । सूक्ष्मैककाययोगस्थं तृतीयं ध्यानं पठ्यते । इति सूत्रार्थः ॥४६॥ अथ पुनर्विशेषमाह ।। 2195) द्वासप्ततिः-देवदेवस्य उपान्ते द्वासप्तति: कर्मप्रकृतयः विलीयन्ते । कीदृश्यः । मुक्तिश्रीप्रतिबन्धकाः मोक्षप्रतिरोधकाः। इति सूत्रार्थः ॥४७॥ अथ पुनरेतदेवाह । 2196) तस्मिन्नेव-तस्मिन्नेव क्षणे प्रस्तावे, समुच्छिन्नक्रियं ध्यानम् आविर्भवति। शेष सुगमम् । इति सूत्रार्थः ॥४८॥ अथ पुनर्विशेषमाह। 2197) विलयम्-वीतरागस्य चरमे समये, पर्यन्ते प्रान्ते, व्यवस्थिताः त्रयोदश प्रकृतयः पुनः विलयं यान्ति । इति सूत्रार्थः ॥४२॥ अथ यदसौ तदाह । उस समय वे एकमात्र सूक्ष्म काययोगमें स्थित होकर सूक्ष्म क्रियाप्रतिपाती ध्यान के करनेके लिए योग्य होते हैं । यह ध्यान तीसरा शुक्लध्यान कहा जाता है ॥४६॥ तब अयोगकेवलीके उपान्त्य समयमें इस सूक्ष्मक्रियाप्रतिपाती ध्यानके आश्रयसे उन देवाधिदेव अर्हन्त प्रभुकी दुर्जय बहत्तर कर्मप्रकृतियाँ क्षयको प्राप्त होती हैं ॥४७॥ फिर उसी क्षणमें उन अयोगिकेवली जिनके साक्षात् निर्मल समुच्छिन्नक्रिय नामका चतुर्थ शुक्लध्यान प्रकट होता है ।।४।। __ अन्तमें उस वीतराग प्रभुके जो तेरह कर्मप्रकृतियाँ अवस्थित थीं वे वहाँ शीघ्र ही क्षयको प्राप्त हो जाती हैं ।।४९॥ १. M N योगस्थं । २. J यदविपच्यते । ३. All others except P"प्रकृतयो द्रुतम् । उपान्त्ये देवदेवस्य मक्तिश्रीप्रतिबन्धका:, M N प्रकृतयो ऽहतः, M उपान्ते....बन्धिकाः । ४. L केवलं। ५. M N°क्रियध्यानं। ६. All others except P पुनः for तत्र....चरमे समये सद्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy