SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ ६८३ -२१] ३९. शुक्लध्यानफलम् 2163) शब्दाच्छब्दान्तरं यायायोगं योगान्तरादपि । सवीचारमिदं तस्मात् सवितकं च लक्ष्यते ॥१९५२ 2164) श्रुतस्कन्धमहासिन्धुमवगाह्य महामुनिः। ध्यायेत् पृथक्त्ववीतर्कवीचारं ध्यानमग्रिमम् ॥१९५३।।इति । 2165) [ एवं शान्तकषायात्मा कर्मकक्षाशुशुक्षणिः । एकत्वध्यानयोग्यः स्यात् पृथक्त्वेन जिताशयः ॥१९-४ ] 2166) पृथक्त्वे तु यदा ध्यानी भवत्यमलमानसः । तदैकत्वस्य योग्यः स्यादावि तात्मविक्रमः ॥२० 2167) ज्ञेयं प्रक्षीणमोहस्य पूर्व न्यस्यामितद्यतेः। सवितर्कमिदं ध्यानमेकत्वमतिनिश्चलम् ॥२१ 2163) शब्दात्-[ यायात् गच्छेत् । अन्यः शब्दः शब्दान्तरम् । अन्यत् सुगमम् । इति सूत्रार्थः ।।१९२२॥ ] अथ पुनराह । ___2164) श्रुतस्कन्ध-महामुनिः ध्यायेत् । किं कृत्वा । श्रुतस्कन्धमहासिन्धुं महासमुद्रम् अवगाह्य । शेषं सुगमम् । इति सूत्रार्थः ॥१९॥३।। अथ पुनस्तदेवाह। 2165) एवं शान्त-एवम् अमुना प्रकारेण कर्मकक्षाशुशुक्षणिः कर्मदारुमहाग्निः । शेषं सुगमम् । इति सूत्रार्थः ।।१९२४|| अथ पुनरपि तद्विशेषमाह । 2166) पृथक्त्वे तु-[पृथक्त्वे नानात्वे । अमलमानसः निर्मलचित्तः। आविर्भूतात्मविक्रमः प्रकटीकृतस्वसामर्थ्यः । इति सूत्रार्थः ] ।।२०।। अथ पुनराह । ___2167) ज्ञेयं प्रक्षीण-प्रक्षीणमोहस्य पूर्वज्ञस्य अमितद्युतेः असंख्यकान्तेः। शेषं सुगमम् । इति सूत्रार्थः ॥२१॥ अथ पुनर्विशेषमाह । है। इसी प्रकार वह एक शब्दसे दूसरे शब्दको तथा एक योगसे अन्य योगको भी प्राप्त होता है । इसीलिए यह सवीतर्क और सवीचार माना जाता है। महर्षिको समस्त श्रुतरूप समुद्रका परिशीलन करके इस प्रथम पृथक्त्ववितर्कवीचार शुक्लध्यानका चिन्तन करना चाहिए ॥१९२१-३॥ इस प्रकारसे जिसकी समस्त कषाएँ शान्त हो चुकी हैं, जो कर्मरूप वनको भस्म करने के लिए अग्निके समान है, तथा उस पृथक्त्ववितर्क ध्यानके द्वारा जिसका अन्तःकरण वशीभूत हो चुका है ऐसा वह योगी द्वितीय एकत्ववितर्क ध्यानके योग्य होता है ॥१९४।। जब योगीका मन पृथक्त्वके विषयमें अतिशय निर्मल हो जाता है तब वह आत्मपराक्रमके प्रकट हो जानेसे एकत्ववितक ध्यानके योग्य हो जाता है ॥२०॥ जिस अपरिमित पराक्रमके धारक पूर्वधर ( श्रुतकेवली) योगीका मोह पूर्णतया क्षीण हो चुका है वह इस वितर्कसहित व अतिशय निश्चल एकत्व ध्यानका स्वामी होता है ।।२१।। १. All others except PL वितर्क । २. PM N इति । ३. P om. ४. M N पृथक्त्वे निजिताशयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy