SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ ६६३ -२२] ३७. रूपातीतम् 2098) तद्गुणग्रामसंपूर्ण तत्स्वभावैकभावितम् ।। कृत्वात्मानं ततो ध्यानी योजयेत्परमात्मनि ॥१९ 2099) 'द्वयोगणैर्मतं साम्यं व्यक्तिशक्तिव्यपेक्षया। विशुद्धतरयोर्जीवद्रव्ययोः परमागमे ॥२०॥ किं चं2100) यः प्रमाणनयैनं स्वतत्वमवबुध्यते । बुध्यते परमात्मानं स योगी वीतविभ्रमः ॥२१ 2101) व्योमाकारमनाकारं निष्पन्नं शान्तमच्युतम् ।। चरमाङ्गात् कियन्न्यूनं स्वप्रदेशैघनैः स्थितम् ॥२२ 2098 ) तद्गुण-ध्यानी ततः तदनन्तरं परमात्मानं संयोजयति स्थापयति । तद्गुणग्रामसंपूर्ण परमात्मगुणसमूहसंपूर्णम् । किं कृत्वा। तत्स्वभावैकभावितं परमात्मस्वभावकभावितं कृत्वा। इति सूत्रार्थः ।।१९।। अथ परमात्मस्वरूपमाह । 2099 ) द्वयोर्गुणः-द्वयोः आत्मपरमात्मनोर्गुणैः शुद्धबुद्धादि साम्यं सादृश्यं मतम् । कया। व्यक्तिशक्तिव्यपेक्षया। व्यक्तिः आत्मतत्त्वम् । शक्तिः सर्वजीवाभिव्याप्यपरिच्छेदकत्वम् । तयोः व्यपेक्षा। तया। परमागमे सिद्धान्ते । स्वात्मतत्त्वयोः आत्मपरमात्मनोः । कीदृशोः । विशुद्धतरयोः । विशुद्धः शुद्धबुद्धापेक्षया निश्चयनं यत् । इतरः व्यवहारनयापेक्षया कर्मावृतत्वेन च अशुद्धः। इति सूत्रार्थः ।।२०।। अथ पुनरात्मतत्त्वस्वरूपमाह। ____2100 ) यः प्रमाण-नूनं निश्चितं स्वतत्त्वमात्मतत्त्वं प्रमाणैः प्रत्यक्षपरोक्षरूपेण नया आगमाद्याः तैरेवावबुध्यते ज्ञायते। योगी वीतविभ्रमः नष्टात्यन्ताज्ञानः परमात्मानं बुध्यते । इति सूत्रार्थः ॥२१॥ अथ परमात्मस्वरूपमाह। 2101 ) व्योमाकारम्-कीदृशं परमात्मानम् । व्योमाकारम् आकाशसदृशम् । पुनः । तत्पश्चात् वह योगी अपनेको उसके गुणसमूहसे परिपूर्ण और उसीके अद्वितीय स्वभावसे संस्कृत करके परमात्मामें-शुद्ध आत्मस्वरूपमें-योजित करता है, अर्थात् स्वयं ही परमात्मस्वरूपका अनुभव करने लगता है ॥१९॥ विशुद्ध और कर्ममलसे लिप्त जो दो जीवद्रव्य-सिद्ध व संसारी जीव-हैं उन दोनोंमें शक्ति और व्यक्तिकी अपेक्षा न करके परमागममें गुणोंसे समानता मानी गयी है। अभिप्राय यह है कि सिद्ध और संसारी जीवोंमें अनन्तज्ञानादिरूप स्वाभाविक गुणोंकी अपेक्षा समानता है-दोनोंमें कोई भेद नहीं है। यदि उन दोनोंमें विशेषता है तो केवल यही है कि सिद्ध जीवके वे गुण प्रकट हो चुके हैं, परन्तु संसारी जीवके वे प्रकट नहीं हुए हैं-शक्तिरूपमें विद्यमान हैं ॥२०॥ इसके अतिरिक्त-जो योगी निश्चयतः प्रमाण और नयोंके द्वारा आत्मस्वरूपको जानता है वह यथार्थ में परमात्माको जानता है ॥२१ योगीको रूपातीत ध्यानमें निर्मल आकाशके समान सर्वव्यापक होकर ज्ञाता द्रष्टा, १. R भावितः । २. F om. । ३. All others except P द्धतरयोः स्वात्मतत्त्वयोः । ४. PM किं च । ५. M N स्वं तत्त्वं । ६. M N घनस्थितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy