SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ -७ ] ३७. रूपातीतम् 2083) बहूनि कर्माणि मुनिप्रवीरैविद्यानुवादात् प्रकटीकृतानि । असंख्यभेदानि कुतूहलार्थं कुमार्गकुध्यानगतानि सन्ति ॥४ 2084) असावनन्तप्रथितप्रभावः स्वभावतो यद्यपि यन्त्रनाथः । नियुज्यमानः स पुनः समाधौ करोति विश्वं चरणाग्रलीनम् ||५ 2085) अथवा - स्वप्नेऽपि कौतुकेनापि नासयानानि योगिभिः । सेव्यानि यान्ति बीजत्वं यतः सन्मार्गहानये ||६ 2086) सन्मार्गात् प्रच्युतं चेतः पुनर्वर्षशतैरपि । शक्यते न हि केनापि व्यवस्थापयितुं पथि ॥७ ६५९ 2083) बहूनि - मुनिप्रवीरैः मुनिप्रधानैः बहूनि कर्माणि विद्यानुवादात् प्रगटीकृतानि । कुतूहलार्थम्। असंख्यभेदानि । कुमार्गम् कुध्यानं च कुमार्गकुध्याने । तयोर्गतानि सन्ति । इति सूत्रार्थः ||४|| अथ पुनराह । 2084 ) असावनन्तः - यद्यपि यन्त्रनाथ जीवो ऽसौ स्वभावतो निसर्गात् अनन्तः प्रथितः विस्तीर्णः प्रभावो यस्य सः । समाधौ नियुज्यमानः प्रेर्यमाणः चरणाग्रलीनं पदकमलाश्रितं विश्वं करोति । इति सूत्रार्थः ||५|| अथवा पक्षान्तरमाह । 2085 ) स्वप्नेऽपि - योगिभिः असद्ध्यानानि न सेव्यानि । यतः सन्मार्गहानये मोक्षमागंनाशाय ते बीजत्वं यान्ति इति सूत्रार्थः || ६ || अथ मनश्चञ्चलत्वमाह । 2086 ) सन्मार्गात् - सन्मार्गात् च्युतं भ्रष्टं चेतः पुनः वर्षशतैरपि पथि मार्गे केनापि व्यवस्थापयितुं न हि शक्यते । इति सूत्रार्थः ||७|| अथ पुनराह | श्रेष्ठ मुनियोंने विद्यानुवाद नामक ग्रन्थमें कुतूहल के लिए- अपूर्व सामर्थ्य के अवलोकनार्थ—असंख्यात भेदरूप बहुत-सी क्रियाओंको प्रकट किया है । परन्तु वे दुर्ध्यानसे सम्बद्ध होनेके कारण कुमार्ग में प्रवृत्त करनेवाली हैं ||४|| Jain Education International वह यन्त्रनाथ —शरीररूप यन्त्रका स्वामी आत्मा - स्वभावसे ही अनन्त सामर्थ्यवाला प्रसिद्ध है । फिर भला ध्यानमें नियुक्त किया जानेपर तो वह समस्त लोकको भी पाँवों तले रौंध सकता है ||५|| अथवा – योगियों को कुतूहलसे भी दुर्ध्यानोंका सेवन स्वप्न में भी नहीं करना चाहिए । कारण यह कि वे दुष्ट ध्यान समीचीन मार्गेसे भ्रष्ट करनेके कारण होते हैं ||६|| यदि मन समीचीन मार्गसे - मोक्षमार्ग से - भ्रष्ट हो जाता है तो फिर उसे उस समीचीन मार्ग में फिरसे स्थापित करनेके लिए सैकड़ों वर्षों में भी कोई समर्थ नहीं हो सकता है ||७|| १. M बहु for मुनि । २. Jयत्र । ३. P अथवा | For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy