SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ ३५. पदस्थध्यानम् ६३९ 2007 ) त्रिकालविषयं साक्षाज्ज्ञानमस्योपजायते । विश्वतत्वप्रबोधश्च सतताभ्यासयोगतः ।।९३ 2008 ) शाम्यन्ति' जन्तवः क्ररास्तथान्ये व्यन्तरादयः । ध्यानविध्वंसकारो येन तद्धि प्रपञ्च्यते ॥९४ 2009 ) दिग्दलाष्टकसंपूर्णे राजीवे सुप्रतिष्ठितम् । स्मरत्यात्मानमत्यन्तस्फुरद्ग्रीष्माकंभास्वरम् ॥९५ 2010 ) प्रणवाद्यस्य मन्त्रस्य पूर्वाधेषु प्रदक्षिणम् । विचिन्तयति पत्रेषु वर्णैकैकमनुक्रमात् ।।९६।। ओं णमो अरहंताणं । 2007) त्रिकाल-अस्य योगिनः त्रिकालविषयं साक्षात् ज्ञानम् उपजायते। च पुनः । विश्वतत्त्वप्रबोधः सर्वतत्त्वज्ञानम् । कस्मात् सतताभ्यासयोगतः निरन्तराभ्यासयोगात् । इति सूत्रार्थः ॥२३।। अथ तस्य फलम् उच्यते । ___2008) शाम्यन्ति-तद् ध्यानम् । हि निश्चितम् । येन प्रपञ्च्यते विस्तार्यते । तस्य । इति सूत्रार्थः ॥९४।। अथ तस्य विशेषमाह । 2009) दिग्दलाष्टक-तद् भास्वरम् । इति सूत्रार्थः ॥९५॥ अथ पुनस्तदेवाह । 2010) प्रणवाद्यस्य-प्रणवाद्यस्य ओंकारादिकस्य मन्त्रस्य पूर्वादिषु पत्रेषु प्रदक्षिणं प्रदक्षिणावर्तेन वणकैकं प्रत्येकवर्णं विचिन्तयति । इति सूत्रार्थः ।।९६॥ ओं नमो अरहंताणं । उपर्युक्त विद्याके ध्यानविषयक निरन्तर अभ्यासके प्रभावसे उस योगीके साक्षात् तीनों कालविषयक वह ज्ञान-केवलज्ञान-उत्पन्न होता है जिसके द्वारा वह समस्त तत्त्वोंको स्पष्टतया जानने लगता है ॥९३।। अब जिस ध्यानके द्वारा दुष्ट प्राणी तथा ध्यानको नष्ट करनेवाले व्यन्तरादि देव शान्त हो जाते हैं उसका यहाँ विस्तार किया जाता है ।।९४॥ आठ दिशाओं में अवस्थित आठ पत्तोंसे परिपूर्ण कमलके ऊपर स्थित व अतिशय तेजस्वी ग्रीष्मकालीन सूर्य के देदीप्यमान आत्माका ध्यान करना चाहिए ॥९५।। इस कमलके पूर्वादिक दिशाओंमें स्थित उन आठ पत्रोंपर प्रदक्षिणक्रमसे क्रमशः जिसके प्रारम्भमें प्रणव विद्यमान है उस मन्त्र-ॐ नमो अरहंताणं-के एक-एक वर्णका ध्यान करना चाहिए ॥२६॥ १. M N ताम्यन्ति....ध्यानस्य ध्वंस। २. F JX Y R स्मरत्वा । ३. M N L FX भासुरं । 8. All others except P qaffag i 4. Only in P MLSFI Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy