SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ -८९ ] ३५. पदस्थध्यानम् 2001 ) नासाग्रदेशसंलीनं कुर्वन्नत्यन्तनिश्चलेम् । २ ध्याता ज्ञानमवाप्नोति प्राप्य पूर्व गुणाष्टकम् ||८८ || ओं है | 2002 ) उक्तं च ६ ६ शङ्खेन्दुकुन्दधवला ध्याता देवास्त्रयो विधानेन । जनयन्ति विश्वविषयं बोधं कालेन तद्ध्यानात् ॥ ८८१ ॥ इति' । 2003 ) प्रणवयुगलस्य युग्मं पार्श्वे मायायुगं विचिन्तयति । मूर्धस्थं हंसपदं कृत्वा व्यस्तं वितन्द्रात्मा ॥८९ १० Jain Education International ६३७ 2001 ) नासाग्र - ध्याता ज्ञानम् अवाप्नोति * पूर्वगुणाष्टकं प्राप्य । किं कुर्वन् । नासाग्रदेशसंलीनम् अत्यन्तनिश्चलं कुर्वन् । इति सूत्रार्थः ॥ ८८ ॥ अहं । ह्रीं । उक्तं च । 2002) शङ्खेन्दु — त्रयो देवा ध्याताः सन्तः सर्वविषयं बोधज्ञानं जनयन्ति । कीदृशा देवाः । #शेषेन्दुकुन्दधवलाः सर्पकुन्देन्दुविमलाः । विधानेन पूजया कालेन तद्ध्यानात् । इति सूत्रार्थः ॥८८*१।। अथ पुनर्मन्त्रान्तरमाह । 2003) प्रणव- प्रणवयुगलस्य ओंकारद्वयस्य युग्मम् । पार्श्वे उभयतः पार्श्वे मायायुगं ह्रींकारद्वयं विचिन्तयेत् । मूर्धस्थं शिरःस्थं हंसपदं कृत्वा व्यस्तं प्रत्येकं जपन् । वितन्द्रात्मा निरालस्यः । इति सूत्रार्थः || ८९ || || ह्रीं ओं ओं ह्रीं हं सः । अथ पुनर्मन्त्रान्तरमाह । इन तीनोंको नासिका के अग्रभागपर अतिशय स्थिरतापूर्वक स्थित करके ध्यान करनेवाला योगी पूर्व में अणिमा महिमा आदि आठ गुणोंको प्राप्त करके ज्ञान ( केवलज्ञान ) को प्राप्त करता है ||८८|| कहा भी है शंख, चन्द्रमा और कुन्दपुष्प के समान धवल ये तीन देव विधिपूर्वक योगीके ध्यानके विषय होकर - योगीके द्वारा उक्त विधिसे उनका ध्यान करनेपर - उस ध्यान के प्रभावसे थोड़े ही समय में समस्त पदार्थविषयक बोधको - केवलज्ञानको - उत्पन्न करते हैं ||८८* १ || प्रणवयुगल के उभय पार्श्वभाग में दो मायावर्णों ( ह्रीं ) करके तथा हंसपद ( सोऽहं ? ) को शिरपर स्थित करके योगी आलस्यको छोड़कर उनका पृथक् ध्यान करता है । अभिप्राय यह कि योगीको 'ह्रीं ॐ ॐ ह्रीं' इन बीजपदोंका ध्यान करना चाहिए ॥ ८९ ॥ | १. LS FR निर्मलं । २. X पूर्ण । ३. PM ओह अ, L ओं ह्वं, F ओं हं' ह्रीं । ४. PM उक्तं च । ५. J शेवेन्दु । ६. L धवलं.... त्रयं । ७. All others except P सर्व for विश्व | ८. P इति । ९. J मायायुगलं विचिन्तयेत् । १०. M N हं स: ह्रीं ओं ओं ह्रीं ह्रीं स: हं ह्रीं, ( F हंसः ), T ह्रीं सः ओं ओं ह्रीं । LF ह्रीं ओं ओं ह्रीं For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy