SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ -५९ ] ३५. पदस्थध्यानम् ६२९ 1970 ) अस्यां निरन्तराभ्यासाद्वशीकृतनिजाशयः। प्रोच्छिनच्याशु निःशङ्को निगूढं जन्मबन्धनम् ॥५७ 1971 ) मङ्गलशरणोत्तमपदनिकुरुम्ब' यस्तु संयमी स्मरति । अविकलमेकाग्रधिया स चापवर्गश्रियं श्रयति ।।५८ ॥ चत्वारि मङ्गलमित्यादि । 1972 ) सिद्धेः सौधं समारोढुमियं सोपानमालिका । त्रयोदशाक्षरोत्पन्ना विद्या विश्वातिशायिनी ॥५९ ओं अरहंतसिद्ध अयोगकेवली स्वाहा । 1970) अस्याम्-अस्यां विद्यायां निरन्तराभ्यासात् निर्गुढं गुहिरं जन्मबन्धनं प्रोच्छिनत्ति । आशु शीत्रम् । कीदृशः । वशीकृतनिजाशयः । पुनः कीदृशः । निःशङ्कः । इति सूत्रार्थः ।।५७।। अथ पुनस्तत्स्वरूपमाह। 1971) मङ्गल-यस्तु पुमान् मङ्गलशरणोत्तमपदनिकुरम्बम् । चत्तारि मंगलं । अरहंत मंगलमित्यादि । चत्तारि सरणं पवज्जामि । अरहंत सरणं पवज्जामि इत्यादि । चत्तारि लोगुत्तमा । अरहंत लोगुत्तमा इत्यादि । पदसमूहं स्मरति संयमी। शेषं सुगमम् । इति सूत्रार्थः ।।५८।। चत्तारिमंगलपदाभ्यासादि। ___1972) सिद्धेः सौधम्-सिद्धेः सौधं समारोढुम् इयं सोपानमालिका। त्रयोदशाक्षरोत्पन्ना विद्या विश्वातिशयिनी । इति सूत्रार्थः ॥५९।। पुनरेतस्या विशेषमाह। ओं अरहंतसिद्धअयोगकेवली स्वाहा। इस विद्याके विषयमें किये गये निरन्तर अभ्याससे जिस योगीका चित्त अपने वशमें हो चुका है वह शीघ्र ही निर्भय होकर अतिशय दृढ़ संसारके बन्धनको छेद डालता है ॥५७। जो मुनि मंगल, शरण और उत्तम इन पदोंके समूहका-'चत्तारि मंगलं-अरहंता मंगलं सिद्धा मंगलं साहू मंगलं केवलिपण्णत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा–अरहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुत्तमा केवलिपण्णत्तो धम्मो लोगुत्तमा। चत्तारि सरणं पवजामि-अरहते सरणं पवजामि सिद्धे सरणं पवजामि साहू सरणं पवज्जामि केवलिपण्णत्तं धम्म सरणं पवजामि' इन पदोंका-पूर्णतया एकाग्रचित्त होकर स्मरण करता है वह मोक्षलक्ष्मीका आश्रय लेता है ।।५८।। सिद्धिके प्रासादपर-मोक्षरूप महलके ऊपर-चढ़ने के लिए सीढ़ियोंकी पंक्तिके समान यह तेरह अक्षरोंसे उत्पन्न हुई विद्या (ॐअरहंत-सिद्ध-अयोगकेवली स्वाहा ) लोकका अतिक्रमण करनेवाली-अलौकिक-है ।।५९।। १. All others except P N T निकूरम्बं । २. M चत्तारि, L मंगलपदानीत्यादि, All others except PM L om. | ३.J त्पन्नां....विद्यां....शायिनी । ४. Only in PM N T | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy