SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ ६२५ ३५. पदस्थध्यानम् 1953 ) स्फुरद्विमलचन्द्राभे दलाष्टकविभूषिते । कले तत्कर्णिकासीनं मन्त्रं सप्ताक्षरं स्मरेत् ॥४१ 1954 ) दिग्दलेषु ततो ऽन्येषु विदिक्पत्रेष्वनुक्रमात । सिद्धादिकचतुष्कं च दृष्टिबोधादिकं तथा ॥४२ ओं णमो अरहंताणं । णमो सिद्धाणं । णमो आइरियाणं । णमो उवज्झायाणं । णमो लोए सव्वसाहूणं । अपराजितमन्त्रो ऽयम् । दशेनज्ञानचारित्रतपांसि । 1955 ) श्रियमात्यन्तिकी प्राप्ता योगिनो ये ऽत्र केचन । अमुमेव महामन्त्रं ते समाराध्य केवलम् ।।४३ 1956 ) प्रभावमस्य निःशेषं योगिनामप्यगोचरम् । अनभिज्ञो जनो ब्रूते यः स मन्ये ऽनिलादितः ।।४४ 1953) स्फुरद्विमल-कजे कमले तत्कणिकायां मन्त्रं स्मरेत् । शेषं सुगमम् । इति सूत्रार्थः ॥४१॥ तदेवाह। _1954) दिग्दलेषु -दिग्दलेषु दिक्पत्रषु विदिक्पत्रेषु सिद्धादिषु चतुष्कम् । च पुनः । वा दृष्टिबोधादिकं सम्यग्दर्शनज्ञानादिकं स्थापनीयम् । तथा तेन प्रकारेणेति सूत्रार्थः ।।४२।। ओं णमो अरहताणं । णमो सिद्धाणं । णमो आयरियाणं । णमो उवज्झायाणं । णमो लोए सव्वसाहूणं । अपराजितमन्त्रो ऽयं दर्शनज्ञानचारित्रतपांसि । [ अस्य फलमाह।] ___ 1955) श्रियम्-योगिनः आत्यन्तिकी श्रियं परमश्रेयः प्राप्ताः । किं कृत्वा। अमुं महामन्त्रं समाराध्य । इति सूत्रार्थः ।।४३।। अथ तस्य प्रभावमाह । 1956) प्रभावमस्य-यो जनः अस्य मन्त्रस्य प्रभावं ब्रूते । कीदृशो जनः । अनभिज्ञः। अहं मन्ये । सः अनिलादितः बालः । कीदृशं प्रभावम् । निःशेषं योगिनामप्यगोचरम् । इति सूत्रार्थः ॥४४॥ अथ पुनः प्रभावमाह । प्रकाशमान निर्मल चन्द्रमाके समान प्रभावाले व आठ पत्तोंसे सुशोभित कमलकी कणिका के ऊपर अवस्थित सात अझरवाले–णमो अरहंताणं-मन्त्रका, पूर्वादि चार दिशाओं में स्थित चार पत्तोंपर सिद्धादिक चार-णमो सिद्धाणं, णमो आइरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं-का तथा चार विदिशागत पत्तों पर दर्शन-ज्ञानादि-सम्यग्दर्शनाय नमः, सम्यरज्ञानाय नमः, सम्यक्चारित्राय नमः, सम्यक्तपसे नमः-का स्मरण करना चाहिए।॥४१-४२।। यहाँ जो कितने ही योगी आत्यन्तिकी लक्ष्मीको-मोक्षपदको-प्राप्त हुए हैं वे सब केवल उसी महामन्त्रका आराधन करके प्राप्त हुए हैं ।।४३।।। इस महामन्त्रके सम्पूर्ण प्रभावको तो योगी भी नहीं जानते हैं। फिर जो अज्ञानी जन उसके प्रभावके विषयमें कुछ कहता है उसको मैं वातरोग से पीड़ित मानता हूँ ॥४४॥ १. M N L T X Y R°दिकं । २. F J दिषु । ३. Only in P M LS F X; but M L F om. दर्शनज्ञानचारित्र, om, अपराजित........तपांसि । ४. J तं for ते । ७९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy