SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ ६२३ ३५. पदस्थध्यानम् 1945 ) स्मर दुःखानलज्वालाप्रशान्तेर्नवनीरदम् । प्रणवं वाङ्मयज्ञानप्रदीपं पुण्यशासनम् ॥३३ 1946 ) यस्माच्छब्दात्मकं ज्योतिः प्रसूतमतिनिर्मलम् । वाच्यवाचकसंबन्धस्तेनैव परमेष्ठिनः ॥३४ 1947 ) हृत्कञ्जकर्णिकासीनं स्वरव्यञ्जनवेष्टितम् । स्फीतमत्यन्तदुर्धर्षं देवदैत्येन्द्रपूजितम् ।।३५ 1948 ) प्रक्षरन्मूनिसंक्रान्तचन्द्रलेखामृतप्लुतम् । महाप्रभावसंपन्नं कर्मकक्षहुताशनम् ।।३६ ____1945) स्मरदुःखानल-प्रणवम् ओंकारम् । कीदृशम् । *स्मरदुःखानलज्वालाप्रशान्तेः कन्दर्पदुःखाग्निशिखाशान्तेः । नवनीरदं नवीनमेघम् । वाङ्मयं वाक्स्वरूपं ज्ञानप्रदीपम् । पुनः कीदृशम् । पुण्यशासनं पुण्यस्वरूपम् । इति सूत्रार्थः ।।३३।। अथ तस्य वाङ्मयत्वं दर्शयति । ___1946) यस्मात्-यस्मात् ओंकारात् शब्दात्मकं ज्योतिः प्रसूतम् उत्पन्नम्। अतिनिर्मलम् । तेनैव ओंकारेण परमेष्ठिनः वाच्य-वाचकसंबन्धः, वाच्यं परमेष्ठी, वाचकानि तदक्षराणि, तयोः संबन्धः । इति सूत्रार्थः ॥३४।। तस्य स्वरूपमाह । 1947) हत्कञ्ज-हृत्कञ्जे हृदयकमले कणिकास्थितम् । पुनः कीदृशम् । स्वरव्यञ्जनवेष्टितम् । सुगमम् । स्फीतं प्रधानम् । अत्यन्तदुर्धर्षं दुःसहम् । पुनः कीदृशम् । देवदैत्येन्द्रपूजितम् । इति सूत्रार्थः ॥३५॥ पुनः कीदृशं तदाह । 1948) प्रक्षरन्मूनि-प्रक्षरन्मूनि संक्रान्तं संक्रमितं चन्द्रलेखामृते* प्लुतं व्याप्तम् । शेषं सुगमम् । इति सूत्रार्थः ॥३६॥ अथ पुनस्तमाह। जो पवित्र शासनस्वरूप प्रणव (ओं) दुःखरूप अग्निकी ज्वालाको शान्त करनेके लिए नवीन मेघके समान और श्रुतका परिज्ञान कराने में दीपक जैसा है उसका योगीको स्मरण करना चाहिए ॥३३॥ जिस प्रणवसे अतिशय निर्मल शब्दरूप ज्योति उत्पन्न हुई है उसीसे परमेष्ठीका वाच्यवाचक सम्बन्ध है-वह पाँचों परमेष्ठियोंका वाचक है ॥३४॥ जो प्रणव हृदयरूप कमलकी कर्णिकाके ऊपर स्थित, स्वर व व्यंजनोंसे वेष्टित, विस्तीर्ण अखण्डनीय, देवेन्द्र व दैत्येन्द्रसे पूजित, झरते हुए शिरके ऊपर अवस्थित चन्द्रमाकी कलासे निकलते हए अमृतसे आर्द्र, महान् प्रभावसे परिपूर्ण और कमेका क्षय करने के लिए अग्निस्वरूप है ऐसे स्वरूपसे संयुक्त शरत्कालीन चन्द्रके समान निर्मल महान् तत्त्व, महान् बीज एवं महा १. M पूजितैः, N वन्दितं । २. M J संक्रान्तं । ३. N T रेखा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy