SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ __ -२९] ३५. पदस्थध्यानम् ६२१ 1937 ) चन्द्रलेखासमं सूक्ष्म स्फुरन्तं भानुभास्वरम् । अनाहताभिधं देवं दिव्यरूपं विचिन्तयेत् ।।२५ 1938 ) अस्मिन् स्थिरीकृताभ्यासाः सन्तः शान्ति समाश्रिताः । अनेन दिव्यपोतेन तीर्खा जन्मोग्रसागरम् ॥२६ 1939 ) तदेव च पुनः सूक्ष्म क्रमाद्वालाग्रसंनिभम् । ध्यायेदेकाग्रतां प्राप्य कतुं चेतः सुनिश्चलम् ॥२७ 1940 ) ततो विगलिताशेषविषयीकृतमानसः । अध्यक्षमीक्षते साक्षाज्जगज्ज्योतिर्मयं क्षणे ॥२८ 1941 ) सिध्यन्ति सिद्धयः सर्वा अणिमाद्या न संशयः । सेवां कुर्वन्ति दैत्याद्या आज्ञैश्वयं च जायते ॥२९ 1937) चन्द्रलेखा-अनाहताभिधं ह्रींकारं देवं दिव्यरूपं विचिन्तयेत् । शेषं सुगमम् । इति सूत्रार्थः ।।२५।। [अथ योगिनां गतिमाह । ] 1938) अस्मिन्-अस्मिन् ओंकारे स्थिरीकृताभ्यासाः। शेषं सुगमम् ।।२६।। अथ तस्यैव विशेषमाह। 1939) तदेव च-तदेव ह्रींकारः पुनः सूक्ष्म क्रमात् । “बालाग्रभिन्नम् । यत्र एतदपि न श्रूयते । एतादृशं ध्यायेत् । शेषं सुगमम् । इति सूत्रार्थः ।।२७।। ततो विशेषमाह। 1910) ततो विगलिताशेष-ततो ऽपि बालाग्रमात्रादपि गलिताशेषविषयीकृतमानसं येन गतसर्वविषयव्यापारमानसः । साक्षात् जगत् अध्यक्षम् ईक्षते। शेषं सुगमम् । इति सूत्रार्थः ॥२८॥ अथ तस्यैव फलमाह। 1941) सिध्यन्ति-[अणिमाद्या अष्ट सिद्धयः सिध्यन्ति प्राप्ता भवन्ति। दैत्याद्याः दैत्यदानवराक्षसाः। शेषं सुगमम् ।।२९।। अथ तस्यैव फलमाह । ] तत्पश्चात् योगीको चन्द्रकी रेखा ( कला ) के समान सूक्ष्म, प्रकाशमान और सूर्यके समान तेजस्वी ऐसे अनाहत नामक दिव्य रूपधारी देवका चिन्तन करना चाहिए ॥२५।। __इस अनाहत के विषयमें जिन योगियोंने दृढ़तापूर्वक अभ्यास किया है वे इस अपूर्व नावके आश्रयसे संसाररूप समुद्रको पार करके शान्तिको प्राप्त हुए हैं ॥२६। पश्चात् योगी चित्तको अत्यन्त निश्चल करने के लिए एकाग्रताको प्राप्त होकर उसी अनाहतका क्रम से बालके अग्रभागके समान सूक्ष्मस्वरूपसे ध्यान करे ॥२७॥ ___तत्पश्चात् मनको समस्त विषयोंसे विमुख कर चुकनेवाला योगी अतीन्द्रिय ज्ञानसे जगत्को क्षणभरमें प्रत्यक्षस्वरूपसे ज्योतिस्वरूप देखता है ॥२८॥ इस प्रकार के ध्यानसे योगीके लिए अणिमा-महिमा आदि सब ही सिद्धियाँ सिद्ध हो जाती हैं, दैत्य आदि उसकी सेवा करते हैं, तथा आज्ञा व ऐश्वर्य उदित होता है ।।२९।। १. J रेखा । २. Y शून्यं for सूक्ष्मं । ३. X भासुरं। ४. M सुनिर्मलं। ५. All others except PM ततोऽपि गलिता। ६. M N क्षणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy