SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ ५८२ ज्ञानार्णवः [३३.९०1783 ) उत्पातभयसंतापभङ्गचौरारिविड्वराः । न हि स्वप्ने ऽपि दृश्यन्ते 'क्षुद्रसत्वाश्च दुर्जनाः ॥९० । तद्यथा1784 ) चन्द्रकान्तशिलानद्धाः प्रवालदलदन्तुराः । वजेन्द्रनीलनिर्माणा विचित्रास्तत्र भूमयः ॥९१ 1785) माणिक्यरोचिषां चक्रः कर्बुरीकृतदिङ्मुखाः । वाप्यः स्वर्णाम्बुजच्छन्ना रत्नसोपानराजिताः ॥९२ 1786 ) सरांस्यमलवारीणि हंसकारण्डमण्डलैः । वाचालै रुद्धतीर्थानि दिव्यनारीजनेन च ।।९३ 1783) उत्पात-क्रूरसत्त्वाः हिंसकजीवाः। दुर्जनाः खलाः। शेष सुगमम् । इति सूत्रार्थः ॥९०।। पुनः कीदृशास्तानाह । तद्यथा दर्शयति । 1784) चन्द्रकान्त-चन्द्रकान्तशिलाभिर्नद्धा बद्धाः प्रवालदलदन्तुराः । सुगमम् । पुनः कीदृशाः। वज्रन्द्रनीलनिर्माणाः हीरेन्द्रनीलमाणिकरचिताः । विचित्रा नानाप्रकाराः। तत्र स्वर्गे भूमयो वर्तन्ते । इति सूत्रार्थः ।।९१।। पुनस्तदाह । ____1785) माणिक्य-पुनः कीदृशाः । माणिक्यरोचिषां कान्तीनां चक्र: समूहैः कर्बुरीकृतदिङ्मुखाः। वाप्यः स्वर्णाम्बुजच्छन्नाः स्वर्णकमलाच्छादिताः, रत्नसोपानराजिताः। इति सूत्रार्थः ।।१२।। अथ पुनरेतदेवाह। 1786) सरांस्यमल-सरांसि सरोवराणि । कीदृशानि। अमलवारीणि निर्मलजलानि। रुद्धतीर्थानि । कैः । हंसकारण्डमण्डलै: राजहंसबलाकश्रेणीभिः । च पुनः। दिव्यनारीजनेन । इति सूत्रार्थः ॥९३।। अथ यत्तदाह । । देवालयमें उपद्रव, भय, सन्ताप, खण्डन (या विनाश ), चोर, शत्रु और दुराचारी तथा क्षुद्र जीव (कृमि आदि) व दुष्टजन स्वप्नमें भी नहीं देखे जाते हैं ।।९०॥ स्वर्गके स्थान चन्द्रकान्त मणियोंकी शिलाओंसे सम्बद्ध, प्रवाल ( मूंगा) मणियोंके समूहसे विषम तथा वज्र व इन्द्रनील मणियोंसे निर्मित होते हुए विचित्र हैं ।।९१।। वहाँ मणियोंकी प्रभाके समूहसे दिङ मण्डलको अनेक वर्णमय करनेवाली व सुवर्णमय कमलोंसे व्याप्त वापियाँ हैं जो रत्नमय सीढ़ियोंसे अतिशय शोभायमान हैं ।।९२।। वहाँ जो निर्मल जलवाले तालाब हैं उनके घाट शब्द करनेवाले हंस और कारण्ड पक्षियोंके समूहोंसे तथा देवांगनाजनोंसे रोके जाते हैं ।।९३।। १.J क्रूर for क्षुद्र । २. PM तद्यथा । ३..N रुद्धतीराणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy