SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ wwww ५५४ ज्ञानार्णवः [३२.१७1674 ) चारित्रमोहपाकेन नाङ्गिभिर्लभ्यते क्षणम् । भावशुद्धया स्वस्य कतु चरणं स्वान्तशुद्धिदम् ।।१७ 1675 ) लब्ध्वापि यत्प्रमाद्यन्ति यत्स्खलन्त्यथ संयमात् ।। सो ऽपि चारित्रमोहस्य विपाकः परिकीर्तितः ।।१८ 1676 ) सुरायुरारम्भककर्मपाकात्संभूय नाके प्रथितप्रभावैः । समर्थ्यते देहिभिरायुरश्यं सुखामृतास्वादनलोलचित्तैः ।।१९ 1677 ) नरायुषः पाकविशेषयोगानरत्वमासाद्य शरीरभाजः। सुखासुखाक्रान्तधियो नितान्तं नयन्ति कालं बहुभिः प्रपञ्चैः ॥२० _____1674) चारित्रमोह-चरणम् अङ्गिभिः प्राणिभिः न प्राप्यते* क्षणम् । केन। चारित्रमोहपाकेन । किं कर्तुम् । *स्वसात्कर्तुम् । भावशुद्ध्या। कीदृशं चरणम् । स्वान्तःशुद्धिदम् । इति सूत्रार्थः ॥१७॥ अथ चारित्रमोहम् आह । ___1675) लब्ध्वापि-चारित्रमोहस्य विपाकः चारित्रं लब्ध्वापि यत् प्रमाद्यन्ति प्रमादं कुर्वन्ति, अथ संयमात् प्रस्खलन्ति । इति सूत्रार्थः ॥१८॥ अथ सुरायुर्बन्धमाह। 1676) सुरायुरारम्भ-देहिभिः प्राणिभिः आयुः संप्रार्थ्यते" नाके । कस्मात् । सुरायुरारम्भकर्मपाकात् । कीदृशैः। प्रथितप्रभावैः । कीदृशम् आयुः । अग्र्यं प्रधानम् । पुनः कीदृशैः । सुखामृतास्वादनलोलचित्तः । सुगमम् । इति सूत्रार्थः ॥१९।। अथ नरत्वमाह। 1677) नरायुषः-शरीरभाजः कालं नयन्ति। कैः । बहुभिः प्रपञ्चैः विस्तारैः । कीदृशाः शरीरभाजः। सुखासुखाक्रान्तधियः सुखदुःखाक्रान्तबुद्धयः । किं कृत्वा । नरत्वमासाद्य प्राप्य । कस्मात् । नरायुषः। कर्मविपाकयोगान्नरत्वमासाद्य शरीरभाजः सन् नितान्तमतिशयेन । इति सूत्रार्थः ॥२०॥ अथ तिर्यस्वरूपमाह । चारित्रमोहनीयके उदयसे प्राणी भावोंकी निर्मलतापूर्वक अपने मनकी शुद्धिके कारणभूत चारित्रको क्षणभरके लिये भी नहीं प्राप्त कर पाते ।।१७॥ - उस चारित्रको पाकर भी जो उसका परिपालन करनेमें प्रमाद करते हैं और जो उस संयमसे भ्रष्ट होते हैं उसे भी चारित्रमोहनीयका फल कहा जाता है ॥१८॥ चार प्रकारके आयुकर्म में देवायुके उत्पादक कर्मस्कन्धके उदयसे प्राणी स्वर्गमें उत्पन्न होकर अतिशय प्रभावशाली और सुखरूप अमृतके स्वाद (अनुभव ) में मग्न होते हुए उस श्रेष्ठ आयुको पूरा करते हैं ॥१९॥ मनुष्यायुके उदयविशेषके आश्रयसे प्राणी मनुष्य पर्यायको पाकर सुख और दुख . दोनोंका अनुभव करते हुए प्रतारण करनेवाले बहुत-से कामोंके द्वारा ही प्रायः कालको बिताया करते हैं ।।२०॥ १. LJ प्राप्यते for लभ्यते। २. All others except P स्वसाकतुं। ३. J संप्रार्थ्यते । ४. All others except PM N T मतस्वादन । ५. All others except P कर्मविपाकयोगा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy