SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ५२४ ज्ञानार्णवः 1578 ) तद्विज्ञेयं तदाख्येयं तत्सेव्यं' चिन्त्यमेव वा । येनभ्रान्तिमपास्योच्चैः स्यादात्मन्यात्मनः स्थितिः || ६६ 1579 ) विषयेषु न तत्किंचित्स्याद्धितं यच्छरीरिणाम् । तथाप्येष्वेवं कुर्वन्ति प्रीतिमज्ञा न योगिनः ॥ ६७ 1580 ) अनाख्यातमिवाख्यातमपि न प्रतिपद्यते । आत्मानं जडधीस्तेन वन्ध्यस्तत्र ममोद्यमः ||६८ 1581 ) अनहं यन्मया किंचित्प्रज्ञापयितुमिष्यते । नान्यग्राह्यमहं यस्मात्तन्मुधा बोधनोद्यमः ||६९ 1578) तद्विज्ञेयं - येन ज्ञानेनात्मनि आत्मस्थितिः स्यात् । किं कृत्वा । भ्रान्तिमपास्योच्चैः । तद्विज्ञेयं ज्ञातव्यम् । तदाख्येयं वक्तव्यम् । तत् श्राव्यं * वा चिन्त्यमेव । इति सूत्रार्थः ॥ ६६ ॥ अथात्मज्ञानमाह । 1579) विषयेषु - विषयेषु तत्किचिन्न यच्छरीरिणां हितं स्यात् । तथाप्येष्वेवाज्ञा न योगिनः प्रीति कुर्वन्ति विषयेष्वेति सूत्रार्थः || ६७ ॥ अथात्मस्वरूपमाह । 1580 ) अनाख्यातम् -- जडधीरात्मानं न प्रतिपद्यते । आख्यातमपि अनाख्यातमिव । तेन कारणेन तत्र ममोद्यमः वन्ध्यो निष्फलः । इति सूत्रार्थः || ६८ || अथ पुनरपि तत्स्वरूपमाह । 1581) अनहं - यत्किञ्चित् मया प्रज्ञापयितुमिष्यते । तन्नाहं * यो न स परिग्राह्यः । तद्बोधनोद्यमः मुधा निष्फलः । इति सूत्रार्थः ॥ ६९ ॥ अथात्मस्वरूपमाह् । [ २९.६६ उससे विपरीत होती है - उन्हें उससे अन्तरंगमें सुख और बाह्यमें दुख होता है । अभिप्राय यह है कि योगी जब योगको प्रारम्भ करता है तब उसे उसका अभ्यास न होनेसे अन्तरंग में दुख और बाह्यमें सुख होता है । किन्तु जब वह उसे सिद्ध कर चुकता है तब उसे बाह्य में दुख और अन्तरंग में सुख होता है ॥ ६५ ॥ जिस तत्त्वके आश्रय से भ्रमको अतिशय निर्मूल करके आत्माका आत्मा में अवस्थान होता है उसीका ज्ञान प्राप्त करना चाहिए, उसीका व्याख्यान करना चाहिए, उसीका आराधन करना चाहिए, और उसीका चिन्तन करना चाहिए || ६६ || इन्द्रियविषयों में वह कुछ भी नहीं है जो प्राणियों के लिए हितकर हो, तो भी अज्ञानी जन उन्हींमें अनुराग किया करते हैं । परन्तु योगी जन उनमें कभी अनुराग नहीं किया करते हैं ||६७|| Jain Education International जड़बुद्धि - अतिशय विपरीत बुद्धिवाला दुराग्रही प्राणी - आत्माके स्वरूपको समझानेपर भी वह नहीं कहे हुएके समान उसे स्वीकार नहीं करता है। इस कारण उसके विषय में मेरा प्रयत्न करना व्यर्थ है || ६८ || कुछ मैं ज्ञापित करना चाहता हूँ - जिस आत्मस्वरूपका दूसरेके लिए ज्ञान कराना १. All others except P तच्छ्रव्यं । २. M N प्येतेषु । ३. L 'मज्ञानयोगतः । ४. All others except P तन्नाहं यन्मया.... यो ऽहं न स परग्राह्यस्तन्मुधा । For Private & Personal Use Only www.jainelibrary.org.
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy