SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ -८३ ] २६. प्राणायामः 1386 ) व्यस्तः प्रथमे दिवसे चित्तोद्वेगाय जायते पवनः । धनहानिद्वितीये प्रवासदः स्यात्तृतीये ऽह्नि ।।८१ 1387 ) इष्टार्थनाशविभ्रमस्वपदभ्रंशास्तथा महायुद्धम् । दुःखं च पञ्चदिवसैः क्रमशः संजायते त्वपरैः ॥८२ 1388 ) [ अरुणोदयवेलायां यावन्नाडी वहेत् पुंसाम् ।। मध्याह्ने च पुनः सैव अस्तकाले च सा यदि ॥८२*१ 1389 ) प्रथमे ऽहनि उद्वेगो धननाशो द्वितीयके । महाक्लेशस्तृतीये स्याच्चतुर्थे मृत्युमादिशेत् ।।८२*२ ] 1390 ) वामा सुधामयी ज्ञेया हिता शश्वच्छरीरिणाम् । संही दक्षिणा नाडी समस्तानिष्टसूचिका ॥८३ __1386 ) व्यस्तः प्रथमे-प्रथमे दिवसे य* उदयः स चित्तोद्वेगाय जायते पवनः । द्वितीये धनहानिकृत् । तृतीये ऽह्नि प्रवासदः स्यात् । इति सूत्रार्थः ।।८१।। अथ पुनरेव तदाह । 1387 ) इष्टार्थ - पञ्चदिवसः क्रमशः संजायते। इष्टार्थनाशः, विभ्रमः, स्वपदभ्रंशः, तथा महायुद्धं, दुःखं पञ्चदिवसैः । तु पुनः । अपरैः। इति सूत्रार्थः ।।८२॥ [ ग्रन्थान्तरे उक्तं फलमाह । 1388-89) अरुणोदय-यावत यदि । अरुणोदयवेलायां सूर्योदयात प्राक। तथा मध्यावे। तथा अस्तकाले । पुंसां नाडी वहेत् । तर्हि । प्रथमे अहनि दिने उद्वेगः मनःक्षोभः । द्वितीये धननाशः। तृतीये महाक्लेशः । चतुर्थे च मृत्युम् आदिशेत् कथयेत् । इति सूत्रार्थः ।।८२*१-२॥] अथ पुनस्तदेवाह। ___1390 ) वामा सुधामयो-शरीरिणां शश्वन्निरन्तरं वामा सुधामयी ज्ञेया। हिताहितकारिणी दक्षिणा नाडी संहीं । पुनः कीदृशी। निःशेषानिष्टसूचिका* समस्तोपद्रवकथका। इति सूत्रार्थः ।।८३।। अथ पुनरपि वामदक्षिणयोर्विचारमाह । प्रथम दिनमें यदि वायु व्यस्त (अप्रगुण ) हो तो वह चित्तको उद्विग्न करनेवाली होती है। वही यदि द्वितीय दिनमें व्यस्त हो तो धनकी हानि करनेवाली तथा तृतीय दिनमें हो तो प्रवास करानेवाली होती है ॥८॥ आगेके पाँच दिनों में क्रमसे वह व्यस्त वायु अभीष्ट वस्तुके नाश, विभ्रम, अपने पदसे भ्रष्ट होने, महान् युद्ध और दुखकी सूचक होती है ।।८।। यदि मनुष्योंकी नाड़ी अरुणोदयके समय, मध्याह्नमें तथा अस्तकालमें बहती तो पहले दिन चित्तको उद्विग्न करनेवाली, दूसरे दिन धननाशक, तीसरे दिन महाक्लेश देनेवाली और चौथे दिन मृत्युप्रद कहनी चाहिए ॥८२२१-२॥ वामा नाड़ी प्राणियोंके लिए निरन्तर अमृतस्वरूप और हितकारक जानना चाहिए, तथा दक्षिण नाड़ीको संहार करनेवाली समस्त अनिष्टसूचक जानना चाहिए ॥८३।। १. L F व्यस्ते, K यस्तत् । २. M N दुःखं पञ्चमदिवसः । ३. ४. Only in M N । ५. All others except PS निःशेषानिष्ट । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy