SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ४६० ज्ञानार्णवः [२६.४२1352 ) अत्राभ्यासप्रयत्नेन प्रास्ततन्द्रः प्रतिक्षणम् । कुर्वन् योगी विजानाति यन्त्रनाथस्य चेष्टितम् ।।४९ 1353 ) [ 'उक्तं च श्लोकद्वयम् समाकृष्य यदा प्राणधारणं स तु पूरकः। नाभिमध्ये स्थिरीकृत्य रोधनं स तु कुम्भकः ॥४९*१ 1354 ) यत्कोष्ठादतियत्नेन नासाब्रह्मपुरातनैः । बहिः प्रक्षेपणं वायोः स रेचक इति स्मृतः ॥४९४२ ] 1355 ) शनैः शनैर्मनो ऽजस्र वितन्द्रः सह वायुना । प्रवेश्य हृदयाम्भोजकर्णिकायां नियन्त्रयेत् ॥५० _1352 ) अत्राभ्यास- योगी अत्राभ्यासं प्रयत्नेन कुर्वन् यन्त्रनाथस्य जीवस्य चेष्टितं विजानाति। कीदृशः योगी। प्रतिक्षणं प्रास्ततन्द्रः गतालस्यः । इति सूत्रार्थः ॥४९।। [अथ पूरकादीनां लक्षणमाह। - 1353-54:) समाकृष्य-बहिःस्थं वायुं समाकृष्य यदा प्राणधारणं क्रियते स पूरकः । स एव वायुः नाभिमध्ये यदा स्थिरीक्रियते तदा स एव कुम्भक इत्युच्यते । अपि च स एव यदा नासा नासिकया बहिः प्रक्षिप्यते तदा स रेचक इति स्मृतः कथितः ।।४९५१-२॥ अथ पुनस्तदेवाह । 1355 ) शनैः शनैः-मनो ऽजस्रं निरन्तरं शनैर्वायुना। वितन्द्रः गतालस्यः। हृदयाम्भोजे हृदयकमले कणिकायां नियन्त्रयेत् ।।५०।। अथ चित्ते स्थिरीकृते मध्ये विज्ञानं स्फुरतीत्याह । जो योगी आलस्यको छोड़कर प्रतिसमय प्रयत्नपूर्वक इस वायुके विषयमें अभ्यास करता है वह शरीररूप यन्त्रके अधिष्ठाता (आत्मा)की प्रवृत्तिको जानता है ॥४९|| कहा भी है नासिकाके द्वारा बाहरसे वायुको खींचकर उसे जो गुदा पर्यन्त पूर्ण किया जाता है, इसका नाम पूरक प्राणायाम है। तथा उसे नाभिके मध्यमें स्थिर करके जो रोका जाता है उसे कुम्भक प्राणायाम कहा जाता है ॥४९२१।। वायुको उदरके भीतरसे निकालकर जो नासिका, ब्रह्मपूर ( तालुरन्ध्र) और मुखके द्वारा विशेष प्रयत्नके साथ बाहर फेंका जाता है, इसे रेचक प्राणायाम माना गया है। ४९२|| योगीको आलस्यसे रहित होकर निरन्तर वायुके साथ धीरे-धीरे मनको प्रविष्ट कराकर उसे हृदयरूप कमलकी कर्णिकाके ऊपर रोकना चाहिए ॥५०॥ १. Only in S R | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy