SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ -३५ ] २५. ध्यानविरुद्धस्थानानि 1299 ) तृणकण्टकवल्मीकविषमोपलकर्दमैः । भस्मोच्छिष्टास्थिरक्ताद्यैर्दूषितां संत्यजेद् भुवम् ॥३३ 1300 ) काककौशिकमारिखरगोमायुमण्डलैः । अवघुष्टं हि विघ्नाय ध्यातुकामस्य योगिनः ॥३४ 1301 ) ध्यानध्वंसनिमित्तानि तथान्यान्यपि भूतले । न हि स्वप्ने ऽपि सेव्यानि स्थानानि मुनिसत्तमैः ॥३५ कीदृश्यो नार्यः । अशङ्किता अपि । इति सूत्रार्थः ॥२३-३२।। अथ पुनरेतादृशं स्थानं त्याज्यम् । तदेवाह। ___1299 ) तणकण्टक-एतादृशं स्थानं भुवं पृथ्वीं त्यजेत् । तृणकण्टकवल्मीकं कक्षकण्टकसर्पस्थानम् । पुनः कीदृशीं भुवम् । विषमोपलकर्दमैर्दूषितां वक्रप्रस्तरपकैर्दोषवतीम् । भस्मोच्छिष्टास्थिरक्ताद्यैः रक्षोच्छिष्टास्थिरुधिराद्यैर्दोषवतीम् । इति सूत्रार्थः ॥३३॥ पुनस्तदेवाह । ___1300 ) काककौशिक-योगिनो ध्यातुकामस्य विघ्नाय विघ्नकरणाय हि नियतम् अवघुष्टं परिघोषितम् । कैः। काककौशिकमार्जारखरगोमायुमण्डलैः। काकः प्रसिद्धः, कौशिकः उलूकः, मार्जारः प्रसिद्धः, खरा गर्दभाः, गोमायुः गोधा, मण्डल: श्वा, तेषां समाहारः, तैः। इति सूत्रार्थः ॥३४॥ पुनः स्थाननिषेधमाह । 1301 ) ध्यानध्वंस-मुनिसत्तमैः एतादृशानि स्थानानि न हि स्वप्ने ऽपि सेव्यानि । कीदृशानि। ध्यानध्वंसनिमित्तानि ध्याननाशकारणानि । तथा भूतले अन्यान्यपि ध्याननाशकारीणि । इति सूत्रार्थः ॥३५॥ स्थान क्षोभ, मोह और विकारका कारण हो उसको भी ध्यानके विनाशकी आशंकासे छोड़ देना चाहिए ॥३१-३२॥ ध्यानके लिए तृण (घास), काँटे, सर्पकी बाँवी, विषम पत्थर, कीचड़, भस्म, गूंठन, हड्डी और रुधिर आदिसे दूषित भूमिका परित्याग करना चाहिए-ऐसी भूमि ध्यानके योग्य नहीं है ॥३३॥ कौवा, उल्लू, बिलाव, गधा, शृगाल और कुत्ता; इनसे अधिकृत स्थान ध्यानकी अभिलाषा करनेवाले योगीके लिए विघ्नका कारण होता है ।।३४|| इसी प्रकार इस पृथिवीपृष्ठपर अन्य भी जो स्थान ध्यानके नाशक हैं, श्रेष्ठ मुनिजनोंको उनका सेवन-ध्यानके लिए उपयोग-स्वप्नमें भी नहीं करना चाहिए ।।३५।। १. भृशम् for भुवं । २. M N अवधृष्टं, X Y अवश्यतो हि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy