SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ४४२ ज्ञानार्णवः 1286 ) रागादिवागुराजालं निकृत्याचिन्त्यविक्रमः । स्थानमाश्रयते धन्यो विविक्तं ध्यान सिद्धये ॥ २० 1287 ) कानिचित्तत्र शस्यन्ते दृष्यन्ते कानिचित्पुनः । ध्यानाध्ययनसिद्ध्यर्थं स्थानानि मुनिसत्तमैः ॥ २१ 1288 ) विकीर्यते मनः सद्यः स्थानदोषेण देहिनाम् । तदेव स्वस्थतां धत्ते स्थानमासाद्य बन्धुरम् ||२२ 1289 ) म्लेच्छाधमजनैर्जुष्टं' दुष्टभूपालपालितम् । पाखण्डिमण्डलाक्रान्तं महामिथ्यात्वनाशितम् ||२३ 1286 ) रागादि-धन्यो पुण्यभाक् स्थानमाश्रयते । किमर्थम् । विविक्तं पृथक् पृथक् ध्यानसिद्धये रागादिवागुराजालं निकृत्य कर्तयित्वा । कीदृशो धन्यः । अचिन्त्यविक्रमः । इति सूत्रार्थः ||२०|| अथ स्थानाश्रयत्वमेवाह । [२५.२० 1287 ) कानिचित् - मुनिसत्तमैः मुनिप्रधानैः तत्र कानिचित् स्थानानि शस्यन्ते प्रशस्यन्ते । पुनः । कानिचित् दूष्यन्ते । किमर्थम् । ध्यानाध्ययनसिद्ध्यर्थम् । इति सूत्रार्थः ॥ २१ ॥ अथैतदेवाह । 1288) विकीर्यते - देहिनां प्राणिनां मनः सद्यः तत्कालं विकीर्यते विस्तार्यते । केन । स्थानदोषेण । तदेव तेषां मनः स्वच्छतां निर्मलतां धत्ते । बन्धुरं मनोहरं स्थानमासाद्य प्राप्य । इति सूत्रार्थः ||२२|| अथ पुनरेतदेवाह । 1289-98 ) म्लेच्छाधम - एतादृशं स्थानं मोक्तव्यम् । ध्यानविध्वंसशङ्कितैर्ध्यानविघ्नशङ्कितैः । यत् स्थानं किंचित् क्षोभाय ध्यानक्षोभाय जायते, मोहाय जायते, यद्विकाराय जायते, तदपि स्थानं मोक्तव्यमित्यन्तश्लोकार्थः । म्लेच्छाधमजनैर्यवनाधमलोकैः जुष्टं सेवितम् । पुनः इस प्रकार उन भावनाओंके आश्रयसे राग-द्वेषादिरूप फाँसोंके समूहको काटकर - उनसे सर्वथा रहित होकर - अचिन्त्य पराक्रमको प्राप्त करता हुआ कृतार्थ योगी ध्यानको सिद्ध करनेके लिए एकान्त स्थानका आश्रय लेता है ||२०|| उनमें ध्यान और अध्ययनकी सिद्धिके लिए श्रेष्ठ मुनियोंके द्वारा कुछ स्थान तो प्रशंसनीय बतलाये जाते हैं और कुछ स्थान सदोष बतलाये जाते हैं ||२१|| Jain Education International स्थानके दोषसे प्राणियोंका मन शीघ्र ही विकारको प्राप्त होता है, तथा वही मन रमणीय स्थानको पाकर स्वस्थताको धारण करता है— राग-द्वेपसे रहित होकर आत्मस्वभावमैं अवस्थित होता है ||२२|| जो स्थान म्लेच्छ और निकृष्ट जनोंसे सेवित है, दुष्ट राजासे शासित है, पाखण्डियों ( धूर्तों) के समूह से व्याप्त है, महामिध्यात्वसे नष्ट किया गया है, जहाँपर कौलिकोंतान्त्रिकमतानुयायियों या शक्तिके उपासकों—का तथा कापालिकों (वाममार्गियों ) का १. M जनैर्दुष्टं । २. All others except Pत्ववासितम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy