SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ४१८ ज्ञानार्णवः [ २३.२८1209 ) दृष्टश्रुतानुभूतैस्तैः पदार्थैश्चित्तरञ्जकैः। वियोगे यन्मनः खिन्नं स्यादातं तद्वितीयकम् ॥२८ 1210 ) मनोज्ञवस्तुविध्वंसे 'पुनस्तत्संगमार्थिभिः । क्लिश्यते यत्तदेतत्स्याद्वितीयार्तस्य लक्षणम् ॥२९॥ द्वितीयम् । 1211 ) कासश्वासभगंदरोदरयंकृत्कुष्ठातिसारज्वरैः पित्तश्लेष्ममरुत्प्रकोपजनितै रोगैः शरीरान्तकैः । स्याच्छश्वत्प्रबलैः प्रतिक्षणभवैयद्याकुलत्वं नृणां तद्रोगामिनिन्दितैः प्रकटितं दुरदुःखाकरम् ॥३० 1209 ) दृष्टश्रुतानुभूतैः-तद् द्वितीयकम् आर्तं स्यात् । चित्तरञ्जकैः पदार्थैर्यन्मनः खिन्न खेदितम् । कीदृशैः । दृष्टश्रुतानुभूतैः दृष्टश्च श्रुतश्चानुभूतश्च तैः दृष्टश्रुतानुभूतैः । इति सूत्रार्थः॥२८॥ अथार्तस्य द्वितीयभेदमाह। ___1210 ) मनोज्ञ-तद् द्वितीयार्तस्य लक्षणं स्यात् । यद्यस्मात्कारणात् मनोज्ञवस्तुविध्वंस:* क्लिश्यते सत्संगमाथिभिः । इति सूत्रार्थः ॥२९॥ अथार्तस्य तृतीयभेदमाह। 1211 ) कासश्वास-तद् रोगात प्रकटितं यत् नृणां रोगैर्व्याकुलत्वं स्यात् । कीदृशैः । शरीरान्तकैः शरीरध्वंसकैः । पुनः कीदृशैः । पित्तश्लेष्ममरुत्प्रकोपजनितैः, पित्तं च श्लेष्मा च मरुच्च पित्तश्लेष्ममरुतः। तेषां प्रकोपः तेन जनिताः, तैः। अनेन रोगाणां निदानं [ कृतम् । ] कै रोगैः । कासश्वासभगंदरोदरयकृत्कुष्ठातिसारज्वरैः, कासश्च श्वासश्च भगंदरश्च उदरयकृत्कुष्ठश्चातिसारश्च ज्वरश्च तेषां समाहारस्तैः । पुनः । शश्वत्प्रबलैः निरन्तरबलवत्तरैः । पुनः कीदृशैः । प्रतिक्षणभवैतिः । कीदृशं रोगार्तम् । दुर्वारदुःखाकरम् । इति सुगमम् । इति सूत्रार्थः ॥३०॥ अथ पुनस्तृतीयस्वरूपमाह। देखे गये, सुने गये और अनुभवमें आये हुए ऐसे मनमें अनुरागको उत्पन्न करनेवाले पदार्थोंका वियोग होनेपर जो चित्तमें खेद होता है वह दूसरा आर्तध्यान है ॥२८॥ ___ मनोहर वस्तुओंका विनाश होनेपर उनके पुनः संयोगकी इच्छासे जो प्राणी क्लेशको प्राप्त होते हैं, यह उस द्वितीय आर्तध्यानका लक्षण है ।।२९।। द्वितीय आर्तध्यानका कथन समाप्त हुआ। काश, श्वास, भगन्दर, पेटका यकृत् , कोढ़, अतिसार और ज्वरसे तथा पित्त, कफ और वायुके प्रकोपसे उत्पन्न होकर शरीरको नष्ट करनेवाले रोगोंसे, इनके अतिरिक्त निरन्तर प्रतिसमय उत्पन्न होनेवाले प्रबल रोगोंसे जो मनुष्योंको व्याकुलता होती है उसे निन्दासे रहित ( प्रशस्त ) जनोंने रोगात नामका तीसरा आर्तध्यान प्रगट किया है। वह प्राणियोंके लिए दुर्निवार दुःखोंका कारण है ॥३०॥ १. L S F J K R मनस्तं । २. L X तदेव स्या। ३. PM द्वितीयम् । ४. T दररुजाकुष्ठा', F दरजरुक्कुष्ठा', L SJ K X Y R°दरजराकुष्ठा । ५. S K Y R स्यात्सत्त्वप्र। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy