SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ -१४२ ] २३. आर्तध्यानम् ४१३ 1194 ) उक्तं चे-उत्तमसंहननस्यैकाग्र चिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् । उत्कृष्टकायबन्धस्य साधोरन्तर्मुहूर्ततः । ध्यानमाहुरथैकाग्रचिन्तारोधो बुधोत्तमाः || १४*१ २. 1195 ) एकचिन्तानुरोधो यस्तद्ध्यानं भावनाः पराः । अनुप्रेक्षार्थचिन्ता वा तज्ज्ञैरभ्युपगम्यते || १४२ || इति । वर्तते । कीदृशे पथि । आगमनिर्णीते आगमेन निर्णीतः आगमनिर्णीतः तस्मिन्नागमनिर्णीते । किं कृत्वा । विवेच्य विचार्य । इति सूत्रार्थः ॥ १४ ॥ उक्तं च शास्त्रान्तरे । ध्यानस्वरूपमाह । उत्तम संहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् एतदर्थः । 1194 ) उत्कृष्टकाय - उत्तमसंहननस्य उत्कृष्टकायबन्धस्य साधोर्यतिन: अन्तर्मुहूर्तात् अन्तमुहूर्तत: एकाग्रचिन्तानिरोधने । अथ पक्षान्तरे । एकाग्रचिन्तारोधे ध्यानमाहुर्बुधोत्तमाः पण्डिताः । इति सूत्रार्थ: ॥ १४१ ॥ अथ पुनरपि ध्यानमाह । 1195 ) एक चिन्ता - एकचित्तनिरोधो * यः तद्ध्यानं कथितम् । अपरा एकचिन्तानिरोधादपरा भावना | वा अथवा । अनुप्रेक्षार्थचिन्तातज्ज्ञैः ध्यानज्ञायकैः अभ्युपगम्यते अङ्गीक्रियते । इति सूत्रार्थः || १४२ || अथ ध्यानस्य द्वैविध्यमाह । वह युक्ति और आगमसे निश्चित मार्ग में ही विवेकके साथ प्रवृत्त होता है - वह अन्य दुर्बुद्धियों द्वारा निर्दिष्ट दुर्ध्यान में प्रवृत्त नहीं होता है || १४ || कहा भी है एकाग्रचिन्तानिरोध अर्थात् चिन्तनको अन्य विषयोंकी ओरसे हटाकर किसी एक प्रमुख विषयकी ओर लगाना, इसका नाम ध्यान है । वह उत्तम संहननवाले — वज्रर्षभवज्रनाराचसंहनन, वज्रनाराचसंहनन और नाराचसंहनन इन तीन उत्तम संहननोंमेंसे किसी भी संहननके धारक — जीवके अन्तर्मुहूर्त काल तक होता है । [त. सू. ९-२७ ] विद्वानों में श्रेष्ठ गणधरादि एकाग्रचिन्तानिरोधको ध्यान बतलाते हैं । वह उत्कृष्ट शरीरबन्धन ( संहनन ) से संयुक्त साधुके अन्तर्मुहूर्त काल तक होता है ॥ १४१ ॥ किसी एक ही विषयकी ओर जो चिन्ताको रोका जाता है, इसका नाम ध्यान है । इससे भिन्न भावनाएँ होती हैं - उनमें संसार शरीर आदि अनेक विषयोंकी ओर चिन्ताका झुकाव होता है । भावनाओं के ज्ञाता उन भावनाओंको अनुप्रेक्षा अथवा अर्थचिन्ता भी स्वीकार करते हैं ||१४*२॥ Jain Education International १. PMLF X Y उक्तं च ( F ) तत्त्वार्थ सूत्रम् । २. M N चिन्तारोधं । ३. K चित्तनिरों, All others except P निरोधो । ४. SFKXYR ध्यानभावना । ५. All others except PMT भावना परा । ६. PM N इति । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy