SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ३५१ १९. त्रितत्त्वम् ___1058 ) ध्यानादेव गुणग्राममस्याशेषं स्फुटीभवेत् । क्षीयते च तथानादिकमौं घध्वान्तसंततिः ॥८ 1059 ) शिवो ऽयं वैनतेयश्च स्मरश्चात्मैव कीर्तितः । अणिमादिगुणानध्यरत्नवार्धिबुधैर्मतः ॥९ 1060 ) उक्तं च आत्यन्तिकस्वभावोत्थानन्तज्ञानसुखः पुमान् । परमात्मा विधुः" कन्तुरहो माहात्म्यमात्मनः ॥९*१॥ इति समूहः येन इति । अनेन व्यवहारतः संसारित्वे ऽपि पारमार्थिकम् आत्मस्वरूपम् असंसारि एव इति निर्णीतम् ।।७।। [ध्यानादेव कर्मक्षय इत्याह।] 1058) ध्यानादेव-मम अशेषो गुणग्रामः ध्यानादेव स्फुटीभवेत्। तथा अनादिसंभवा कर्मसंततिः च क्षीयते ॥८॥ [आत्मनो विविधरूपाण्याह ।] __1059) शिवो ऽयं-अयम् आत्मैव शिवः, वैनतेयः गरुडः, स्मरः च कीर्तितः मतः । किं च । अणिमादिगुणानय॑रत्नवाधि: अणिमा, महिमा, गरिमा, लघिमा, प्राप्तिः, प्राकाम्यम्, ईशित्वं, वशित्वं चैता अष्टसिद्धय एव गुणाः । त एवानाणि अमूल्यानि रत्नानि, तेषां वाधिः समुद्रः । बुधैः ज्ञानिभिः । मतः कथितः । इत्यर्थः ॥९॥ तदेवार्थान्तरेणाह । उक्तं च । ..1060) आत्यन्तिक-अहो इत्याश्चर्ये। आत्यन्तिकस्वभावोत्थानन्तज्ञानसुखः स्वभावेनैवोत्पन्नमनन्तं ज्ञानं सुखं च यस्य एतादृशः । पुमान् आत्मा। परमात्मा, गरुडः, कामः । इति विविध 1059) शिवोऽयं-अयम् आत्मा शिवः सिद्धः कीर्तितः शुक्लध्यानात् । तथा अयम् । आत्मा वैनतेयो गरुडः कीर्तितः ध्यानबलात् । तथा स्मरः कन्दर्पः कीर्तितः । पुनः किविशिष्टः । अणिमादीत्यादि-अणिमा अणोर्भावः । आदिशब्दात् महिमादयोऽष्टौ गृह्यन्ते । ते च ते गुणास्त एव अनाणि अमूल्यानि रत्नानि तेषां वाधिः समुद्रः । बुधैः गणधरदेवादिभिः । मतः कथितः । अणिमादिगुणानां विचारश्चारित्रसारादौ वेदितव्यः ॥१॥ तत्र तावत् ध्यानबलादयं आत्मा शिवः कथमिति गद्येन शुभचन्द्रदेवा निरूपयन्ति । तद्यथा-तदेव निरूपयन्ति यथेत्यादि । इस आत्माके सब ही गुणों का समूह एकमात्र ध्यानके ही प्रभावसे प्रगट होता है तथा अनादि कालसे संचित कर्मोंके समूहरूप अन्धकार की परम्परा इस ध्यानके बलसे ही नष्ट होती है ॥८॥ यह आत्मा ही शिव, गरुड़ और काम भी कहा जाता है। विद्वान् जन इसे अणिमामहिमा आदि गुणों रूप अमूल्य रत्नोंका समुद्र मानते हैं ।।९।। कहा भी है- अपने अविनश्वर स्वभावसे उत्पन्न हुए अनन्तज्ञान और अनन्तसुखसे परिपूर्ण यह १. N ज्ञानादेव । २. M गुणाम्भोधिरस्या। ३. All others except P 'नादिसंभवा कर्मसंततिः । ४. P अनर्घ । ५. N दिपः, L विपाकं तु, T विपः, MS F J K X Y R विपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy