SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ -१४२ ] १८. अक्षविषयनिरोधः 1038 ) हृषीकतस्करानीकं चित्तदुर्गान्तराश्रितम् । पुंसां विवेकमाणिक्यं हरत्येवानिवारितम् ॥ १४० 1039 ) त्वामेव वञ्चितुं मन्ये प्रवृत्ता विषया इमे । स्थिरीकुरु तथा चित्तं यथैतैर्न कलङ्क्यते ॥ १४१ 1040 ) उदधिरुदकपूरैरिन्धनैश्चित्रभानु यदि कथमपि दैवातृप्तिमासादयेताम् | न पुनरिह शरीरी कामभोगैर्वि संख्यैचिरतरमपि भुक्तस्तृप्तिमायाति कश्चित् ॥१४२ त्वम् । सर्वथा पर्यन्ते विषपाकानि विषवद्विपाकानि इति सूत्रार्थं । || १३९ ।। अथ पुंसां विवेकमाणिक्यस् इन्द्रियाणि हन्तीत्याह । 1338 ) हृषोक - हृषीकतस्करानीकं इन्द्रियचौरसैन्यं पुंसां विवेकं हरत्येव । कीदृशम् | अनिवारितम् । कीदृशं हृषीकतस्करानीकम् । चित्तदुर्गान्तराश्रितं मनोदुर्गान्तरव्याप्तम् । इति सूत्रार्थः ॥१४०॥ अथ विवेकिनमुपदिशतीत्याह । 1039) त्वामेव – अहम् एवं मन्ये । हे विवेकिन्, इमे विषयाः त्वामेव वञ्चितु प्रवृत्ताः, तथा चित्तं स्थिरीकुरु । यथा एतैर्विषयैः चित्तं न कलक्यते न कलङ्कयुक्तं कुरुते । इति सूत्रार्थः || १४१ ।। अथ नराः संसारसुखतृप्ता न भवन्तीत्याह । मालिनी | ३४३ 1040 ) उदधि: - उदधिः समुद्रः उदकपूरैः जलसमूहैः । तथा चित्रभानुरग्निः इन्धनैः । एतौ द्वौ यदि कथमपि केनचित् प्रकारेण देवात् भाग्यात् तृप्तिमासादयेताम् प्राप्नुयाताम् । इहलोके न पुनः शरीरी कैश्चित् कामभोगैः तृप्तिमायाति प्राप्नोति । कीदृशैः कामभोगैः । विसंख्यैः संख्यारहितैः । पुनः कीदृशैः । चिरतरमपि भुक्तेः बहुकालभुक्तेः । इति सूत्रार्थः ॥ १४२॥ अथ विषयसुखस्य सुप्राप्यत्वं नास्तीत्याह । आर्या । है, परन्तु अन्तमें उसका परिपाक सर्वथा विषके समान घातक होता है, ऐसा निश्चित जानना चाहिए || १३९॥ चित्तरूप दुर्ग ( किला ) के भीतर आश्रय लेनेवाली इन्द्रियरूप चोरोंकी सेना प्राणियोंके विवेकरूप रत्नका निर्वाधरूपसे ( बेरोक-टोक ) अपहरण करती है ।। १४०|| Jain Education International हे भव्य ! मैं यह मानता हूँ कि ये विषय तुझे ही ठगनेके लिए प्रवृत्त हुए हैं । इसलिए तू अपने चित्तको इस प्रकार से स्थिर कर कि जिससे ये विषय उसे कलंकित न कर सकें ॥ १४१ ॥ यदि दैववश किसी प्रकार से समुद्र अनेक जलप्रवाहोंसे तथा अग्नि ईंधन के समूह से भले ही तृप्तिको प्राप्त कर लें, किन्तु संसार में कोई प्राणी चिरकालसे भी भोगे गये असंख्यात कामभोगोंके द्वारा तृप्तिको नहीं प्राप्त कर सकता | अभिप्राय यह है कि जिस प्रकार अग्नि १. All others except P कैश्चित् । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy